संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथसर्वाद्भुतशांति:

व्रतोदयान - अथसर्वाद्भुतशांति:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ अद्भुतकारणानिआश्वलायानगृह्यपरिशिष्टे ॥ सउदीचींदिशमन्वावर्ततेथदास्यकन
करजतवस्त्रवैडूर्यमणिमौक्तियवियोगोभवत्यारंभोवाविपध्यते मधूनिवानिलीयंते काकमैथु
नंवापश्येतारिष्टानिवावयांसिचगृहमध्येवल्मीकंछत्राकंवाजायतेवायसकपोतावावन्यविहंगश
शमृगप्रवेशोमृग:शशकोगृहमारोहेच्छुष्कवृक्ष:प्ररोहते ॥
गहमध्येदूर्वा:प्ररोहंतेमंडूकोऽग्निंप्रविशतिसरठोमूर्ध्निनिपतिचुल्लिर्निपततिप्रज्वलन् दीप:
(दीपिकासहित:) पततिसर्पोवाद्वारेणप्रविशेन्निष्क्रमेतचेत्येवमादीनितान्येतानिसर्वाणिवैश्र
वणदेवत्यान्युद्भुतप्रायश्चित्तानिभवंत्यभित्यंदेवंसवितारमोण्येरित स्थालीपाकमष्टोत्तरशतं
हुत्वा पंचभिराज्याहुतिभिर्जुहोतिवैश्रवणाययक्षाधिपतयेहिरण्यपानयईश्वरायसर्वोत्पातशम
नायस्वाहेति स्थालीपाकमष्टोत्तरशतंहुत्वा पंचभिराज्याहुतिभिर्जुहोतिवैश्रवणाययक्षाधिपत
येहिरण्यपाणयईश्वरायसर्वोत्पातशमनायस्वाहेति स्थालीपाकमष्टोत्तरशतंहुत्वा पंचभिरा
ज्याहुतिभिर्जुहोतिवैश्रवनाययक्षाधिपतयेहिरण्यपाणयईश्वरायसर्वोत्पातशमनायस्वाहेति महाव्याहृतिभिश्चहुत्वाशंतातीयंजपेत् ॥ इति ॥ अत्रप्रयोग: ॥
कर्ताचम्यप्राणानायम्यदेशकालौनिर्दिश्यममाकुकाद्भुतजनितभाव्यरिष्टनिरसनेनायुरारोग्यावाप्तिद्वाराश्रीपरमेश्वरप्रीत्यर्थममुकाद्भुतशांतिकरिष्येइतिसंकल्प्य ॥
गणपतिपूजनंस्वस्तिवाचनंविभवेग्रहानाचार्यवरणंचसंकल्प्यकुर्यात् ॥ आचार्य: स्वकर्मनि
र्वर्त्यपूर्वस्यांविधिवत्स्थापितकलशेवैश्रवणं अभित्यंवामदेवोवैश्रवणोष्टि: वैश्रवनावाहने
विनि० ॥
ॐ अभिमत्यंदेवंसवितारमोण्यो:कविक्रतुमर्चामिसत्यसवंरत्नधामभिप्रियंमतिंकविं ॥
ऊर्ध्वायस्यामतिर्भाअदिध्युतत्सवीमनिहिरण्यपाणिरमिमीतसुक्रतु:कृपास्व: ॥
इतिमंत्रेणावाह्यसंपूज्य अग्निंग्रहांश्चप्रतिष्ठाप्यान्वादध्यात् ॥ ग्रहोत्कीर्तनांतेप्रधानंवैश्रव
णमष्टोत्तरशतसंख्याकाभिश्चर्वाहुतिभि: ॥
वैश्रवणं १ यक्षाधिपतिं २ हिरण्यपाणिं ३ ईश्वरं ४ सर्वोत्पातशमनं ५ अग्निंपृथिवींमहांतं
६ वायुमंत रिक्षंमहांतं ७ आदित्यंदिवंमहातं ८ चंद्रमसंनक्षत्राणिदिशोमहांतं ९ चैतादेवता
एकैकयाज्याहुत्या ॥
शेषेणेत्यादिप्रणीतास्थापनांतेतूष्णीमष्टोत्तरशताहुतिपर्याप्तांस्तंडुलान्निरुप्यतूष्णींचतु:प्रोक्ष्य चरुश्रपणादिग्रहादिहोमांतेवदानधर्मेणअशक्तौपाणिनावाचरुमवदायपूजामंत्रेण १०८ हुत्वास्त्रुवेणाज्यंवैश्रवणादिभ्यस्तन्नाम्नाहुत्वा ॐ भूरग्नयेचपृथिव्यैचमहतेचस्वाहा अग्न
येपृथिव्यैमहतेदेदं ॥
ॐ भुवोवायवेचांतरिक्षाय० वायवेंतरिक्षायमहते० ॥ ॐ स्वरादित्यायचदिवे० आदित्याय
दिवेमहतेचेदं ॥
ॐ भूर्भव:स्व:श्चंद्रमसेचनक्षत्रेभ्यश्चदिग्भ्यश्चमह० चंद्रमसेनक्षत्रेभ्योदिग्भ्योमहतइंदंइति ॥ तत:प्रायश्चित्तादिहोमांतेबलिदानंपूर्णाहुतिंहुत्वाहोमशेषंसमाप्य स्थापितकलशोदकेनयज
मानमभिषिंचेत् ॥
ततोयजमानोविभूतिंधृत्वादेवतोत्तरपूजांविधायाचार्यायगांविसर्जितदेवतापीठंचदत्त्वाशंतातीयं
जपेत् ॥
उतदेवाइत्यादिसप्तर्चस्यसप्तर्षयोविश्वेदेवाअनुष्टुप् जपे० केचिदीळेध्यावेतिसूक्तंशंतातीय
माहु: ॥
केचिच्छंनइंद्राग्नीइतिसूक्तंपठंति शनंइंद्राग्नीइतिपचदशर्चस्यसूक्तस्यवसिष्ठोविश्वेदेवा
स्त्रिष्टुप् जपेवि० ॥
तत:शक्त्याब्राह्मणान्भोजयित्वाभूयसींदत्त्वाआशिषोगृहीत्वाकर्मेश्वरार्पणंकुर्यात् ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP