संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथजन्माष्टमीव्रतम्

व्रतोदयान - अथजन्माष्टमीव्रतम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ प्रात:दंतधावनपूर्वकंस्नात्वादेशकालौसंकीर्त्य ममअखिलपापक्षयपूर्वकधर्मार्थकाममो
क्षचतुर्विधपुरुषार्थसिध्दिद्वाराअमुककामनयावाआचरितजन्माष्टमीव्रतोध्यापनंकरिष्ये ॥
वृताचार्य:वेध्यांसर्वतोभद्रेप्रस्थतिलोपरिस्थकलशोपरिपूर्णपात्रेरौप्यमयेपर्यंके सौवर्णींदेवकीं
तदुत्संगेवामनंस्तनपायिनंसौवर्णंश्रीकृष्णं इदंविष्णुरितिविष्णोर्नुकमितिवामंत्रेण परित:
वसुदेवं बल देवं नंदं यशोदां सुभद्राम रोहिणीं विधुं मत्स्यादिदशरुपाणि आदित्यादिग्रहान् अश्विन्यादिसप्तविंशतिनक्षत्राणि देवान् नागान् यक्षान् विध्याधरान् उरगान् यमुनां कालियं कंसं गा: योगनिद्रां सात्यकिं उध्दवं अक्रूरं उग्रसेनादियादवान्
शंखं चक्रं गदां पद्मं त्रुटिं कालात्मानं अहोरात्रं मासं संवत्सरं सर्वात्मानं द्वारपालान्
पुण्यशीलं सुशीलं जयं विजयं पुरत: गरुडं चनाममंत्रैरावाह्यपुरुषसूक्तेनपूजयेत् ॥
ध्यानं ॥ कृष्णंचतुर्भुजंदेवंशंखचक्रगदाधरम् ॥ पीतांबरयुगोपेतंलक्ष्मीयुक्तंविभूषितम् ॥
लसत्कौस्तुभशोभाढयंमेघश्यामंसुलोचनम् ॥ ध्यायामिपुंडरिकाक्षंजगदानंदकारकम् ॥
अंगपूजा ॥ कृष्णायनम: पादौपू० संकर्षणाय० गुल्फौ० कालात्मने० जानुनी० विश्वकर्मणे० जंघे० विश्वनेत्राय० कटी० पद्मनाभाय० नाभिं० परमात्मने० हृदयं० श्रीकंठाय० कंठं० सर्वास्त्रधारिणे० बाहू० वाचस्पतये० मुखं० केशवाय० ललाटं० सर्वात्मने० शिर:पू० पूजांसमाप्य स्तोत्रंपठेत् ॥
देवस्यजातकर्मषष्ठीपूजादिकृत्वा ॥ पुरत:अभयावचाशुंठीगुडूचीपिप्पलीशस्त्राणिनिक्षिप्या
र्ध्यंदध्यात् ॥ चंद्रोदये ॥ जात:कंसवधार्थायभूभारोत्तारणायच ॥ कौरवाणांविनाशायदैत्या
नांनिधनायच ॥ पांडवानांहितार्थायधर्मसंस्थापनायच ॥ गृहाणार्घ्यंमयादत्तंदेवक्यासहितो
हरे ॥ इतिकृष्णायार्घ्यं ॥
अंगणेभूमौराजतंचंद्रबिंबंसंपूज्यतस्यार्ध्यंजानुभ्यामवनींगत्वा ॥ क्षीरोदार्णवसंभूतलक्ष्मीबं
धोनिशाकर ॥ गृहाणार्घ्यंमयादत्तंरोहिण्यासहित:शशिन् ॥ रोहिण्यर्ध्यं ॥
दक्षदुहितासाध्वीरोहिणीनामनामत: ॥ सोमेनसहितेदेविगृहाणार्घ्यंनमोस्तुते ॥ तत:प्रार्थना
॥ त्राहिमांसर्वगश्रीशहरेसंसारसागरात् ॥ त्राहिमांसर्वपापघ्नदु:खशोकार्णवात्प्रभो ॥ यद्वाल्येयच्चकौमारेयौवनेयच्चवार्धके ॥ तत्पुण्यंवृध्दिप्नोतुपापंहरहलायुधेति ॥ ततोरा
त्रौजागरणंकुर्यात् ॥
प्रात:स्नात्वादेवंसंपूज्याग्निंप्रतिष्ठाप्यअन्वादध्यात् ॥ प्रधानंविष्णुंइदंविष्णुरितिमंत्रेण
पायस १ तिल २ व्रीहि ३ यव ४ द्रव्यै:प्रतिद्रव्यंअष्टोत्तरशत १०८ संख्याकाहुतिभि:
पुन:पंचखाध्येन विष्णोर्नुकमितिमंत्रेणअष्टोत्तरशत १०८ संख्यया पुन:पुरुषसूक्तेनप्रत्यृचं
एकैकयाज्याहुत्या महाव्याहृतिभिश्चअष्टाविंशतिसंख्याज्याहुतिभि: परिवारदेवताब्रह्मादि
देवताश्चएकैकयाज्याहुत्या शेषेणस्विष्टकृतमित्यादि ॥
ततआचार्यंसंपूज्यविभवेसतिभूशय्यारौप्यवस्त्रकांचनादिदत्त्वापीठंचदध्यात् ॥ श्रीकृष्ण:प्रति
गृह्णातिश्रीकृष्णोवेददातिच ॥ श्रीकृष्णस्तारकोद्वाभ्यांश्रीकृष्णायनमोनम: ॥ कृष्णायांनं
तरुपायदास्यामिप्रतिमामिमां ॥ द्रव्यंविष्णुसमुभ्दूतमत:शांतिंप्रयच्छमे ॥ व्रतपूर्तयेगांचद
ध्यात् ॥ इतिजन्माष्टमीव्रतम् ॥
N/A

N/A

References : N/A
Last Updated : August 10, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP