संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथकोजागरव्रतम्

व्रतोदयान - अथकोजागरव्रतम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तिथ्यादिसंकीर्त्यआत्मन:स्वकुलस्यचाखंडलक्ष्मीप्राप्तिपूर्वकसुखादिप्राप्तयेलक्ष्मीप्री
त्यर्थंकोजागरव्रतंकरिष्ये ॥
रात्रौमंडलेसक्तुमिवतिउनेतिमंत्रेणलक्ष्मीं ॐ इंद्रुंनरोनेमधिताहवंतेयत्पार्यायुनजतेधियस्ता: ॥ शूरोनृषाताशवसश्चकानआगोमतिव्रजेभजात्वंन: ॥
इतिमंत्रेणमत्तैरावतस्थमिंद्रमावाह्यपूजयेत् ॥ ततोदीपान् घृतेनतैलेनवालक्षंतदर्धंवायथाश
क्तिवापरितोवीथीचतुष्पथेवादत्त्वानारिकेलोदकमात्रंप्राश्याक्षैदींव्यन्नुत्सवेनरात्रिंनिनयेत् ॥
प्रातर्घृतशर्करापायसादिनाब्राह्मणान् संतर्प्यदक्षिणांदत्त्वाऽऽशिषोगृहीत्वाइष्टजनै:सहभुंजीत ॥ इतिकोजागरव्रतम् ॥

N/A

References : N/A
Last Updated : August 21, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP