संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथतुलसीविवाह:

व्रतोदयान - अथतुलसीविवाह:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ चातुर्मास्यव्रतपक्षेआषाढ्यांतुलसीरोपणं तत्प्रभृतिकालत्रयेपूजनं ॥ तुलसिश्रीसखिशु
भेपापहारिणिपुण्यदे ॥
नमस्तेनारदनुतेनारायणिनमोस्तुते ॥ इतिसंप्रार्थ्य ॥ श्रीतुलस्यैनम:इतिमंत्रेणपयोघटै:
सेचनं ॥
एवंप्रत्यहंप्रबोधद्वादशीपर्यंतंकार्यं ॥ द्वादश्यांविवाह: ॥ अत्रगुरुशुक्रास्तादिदोषोनेतिनिर्ण
यसिंधौ ॥ मंडपं वेदिकां हरिद्रादिविवाहसामग्रींच संपाध्य कृतनित्यक्रियोयजमान:प्रबोध
द्वादश्यामुक्तापराह्णेमांगलिकस्नानंविधाय पीठेउपविष्ट:इष्टदेवतांगुरुंश्चनमस्कृत्य
देशकालौसंकीर्त्य ममदशपूर्वान्दशपरानात्मनासहैकविंशतिपुरुषानुध्दर्तुंब्रह्मलोकसायुज्यार्थं
श्रीपरमात्मनासहतुलसीविवाहंकरिष्ये इतिसंकल्प्य ॥
तदंगभूतंगणपतिपूजनपूर्वकंपुण्याहवाचनं मातृकापूजनं नांदीश्राध्दं ग्रहयज्ञं मंडपप्रतिष्ठां
कुलदेवतास्थापनंच करिष्ये ॥
पुण्याहे अध्यपरमात्मानासहतुलस्याविवाहाख्यस्यकर्मण:पुण्याहंभवंतोब्रुवंतु ॥
अध्यपरमात्मानासहश्रीतुलस्याविवाहाख्यायकर्मणेस्वस्ति भवंतोब्रुवंतु एवंऋध्दिं श्रीर
स्त्विति प्रयोगोज्ञेय: ॥
तानिकृत्वा आचार्यस्य ब्रह्मण: सदस्यस्य सर्वोपद्रष्टुश्च वरणंतेषांमधुपर्कादिनापूजनं ॥
आचार्य:यदत्रेति सर्षविकिरणादिदेवयजनंरक्षस्वेत्यंतंकृत्वा तुलस्याअग्रे मंडपादीशान्यांसर्व
तोभद्रंविरच्यतत्रब्रह्मादिदेवताआवाह्यपूजयेत् ॥
तत्रमहीध्यौरित्यादिपूर्णपात्रनिधानांते सुवर्णप्रतिमायामग्न्युत्तारणादि परमात्मनस्तुलस्या
श्चप्राणप्रतिष्ठां षोडशोपचारै:पूजांचकुर्यात् ॥
तुलस्या:हरेश्चमांगलिकस्नानंविधायवाग्दानंकुर्यात् ॥ ॐ अनृक्षराऋजवइतितुलस्यैफला
दिदत्त्वागणेशंसंस्मृत्य ॥
जनार्दननाम्नेसकलगोत्रप्रवरजनकायपार्वतीबीजसंभूतायवृंदाभस्मनिसंस्थितायअनादिमध्य
निधनाय श्रीकृष्णपरमात्मनेवराय ॥
दातु:अमुकप्रवरान्वितामुकगोत्रोत्पन्नांअमुकशर्मण:पलितप्रपौत्रींअमुकशर्मण:पालितपौत्रीं
अमुकशर्मण:पलितपुत्रींपयोघटै:सेचितकन्यावद्वर्धितभावनीयतुलसीनाम्नींकन्यांभार्यात्वा
यवृणीमहेइतित्रि: ॥
ततोदातावृणीध्वंप्रदास्यामीतित्रिर्वदेत् ॥ गंधाक्षतफलपुष्पादिभिस्तुतुलसींपूज्य ॥
दातादेशकालौस्मृत्वातुलसीविवाहांगभूतंवाग्दानमहंकरिष्ये ॥
गणपतिंवरुणंचसंपूज्य स्वस्थानेतुलसीपूजयितारमुपवेश्य गंधतांबूलादिनासंपूज्य सचदा
तारंपूजयेत् ॥ हरिद्राखंडपंचदृढपूगीफलानिहस्तेगृहीत्वा जनार्दननाम्नेसकलगोत्रप्रवरजन
कायपार्वतीबीजसंभूताय वृंदाभस्मनिसंस्थितायाऽनादिमध्यनिधनायश्रीकृष्णपरमात्मने
वराय ॥ अमुकगोत्रोत्पन्नांअमुकशर्मण:पलितप्रपौत्रींअमुक० पालितपौत्रींअमुक०
पालितपुत्रींपयोघटै:सेचितकन्यावद्वर्धितभावनीयतुलसीनाम्नींकन्यांज्योतिर्विदादिष्टेसुमुहूर्तेदास्येवाचासंप्रददे ॥
आचार्यवस्त्रप्रांतेतानिदत्त्वागंधादिनासंपूज्य ॥ अव्यंगेऽपतिते० ॥ इमांदेवींप्रदा० धौ ॥
आचार्य:पंचदृढपूगीफलानिहरिद्राखंडानिचगृहीत्वासकलकुलगोत्ररुपिणिश्रीकृष्णपरमात्मनिवरविषयेभवंतोनिश्चिताभवंतु इतिदातुर्वस्त्रप्रांतेबध्द्वागंधाध्यै:संपूज्य ॐ तदस्तु० ॐ गृहावै० ॥
वाचादत्तामयादेवीकृष्णार्थंस्वीकृतात्वया ॥ पद्मावलोकनविधौनिश्चितस्त्वंसुखीभव ॥
आचार्य: ॥ वाचादत्तात्वयादेवीकृष्णार्थंस्वीकृतामया ॥
कृष्णावलोकनविधौ० ॥ शिवाआ० सौमन० अक्षतं० दीर्घमायु:श्रेय:शांति:० एतद्व:सत्य
मस्तु ॥
ॐ समानीय० १ ॐ प्रसुग्मंता० १ ॥ इंद्राणींसंपूज्य ॥ देवींद्राणि० सुवासिनीभिरुभयोनीं
राजनंकार्य ॥ ब्राह्मनान्संपूज्य ॐ हिंकृण्वती० १ ॐ समिध्दस्य० २ ॐ वनस्पतेशत
वल्शो० ३ ॐ इंदुर्देवा० ४ ॐ घृतादु० ५ ॐ अस्यपिब० ६ ॥
ततोऽस्तमितेआचार्य:स्वशाखोक्तंमधुपर्कंकुर्यात् ॥ ततस्तुलसीसंमुखींश्रीकृष्णप्रतिमांकृत्वा
मध्येंऽत:पटंधृत्वामंगलाष्टकपध्यानिपठेयु: ॥
तत: ॐ अभ्रातृघ्नीं० ॐ अघोर० ॐ भूर्भव:स्व: ऋक् चवेत्यादिवधूपूर्वकंअक्षतारोपणं ॥
ॐ अनृक्षरा० ॥ ततोदातातुलसीदानसंकल्पंकुर्यात् ॥ ममसमस्तेत्यादितुलसीदानकल्पो
क्तफवाप्तयेअनेनजनार्दनेनास्यांतुलस्यांबीजोत्पादनेनज्ञानावाप्तिद्वाराश्रीप्रीतयेतुलसीदान
महंकरिष्ये ॥
सपत्नीकउत्थाय ॥ देवींकनकसंपन्नां० जिगीषया ॥ विश्वंभर:० ॥ इमांदेवींप्र० तारणायच ॥ तत:कांस्यपात्रेजनार्दनहस्तेनतुलसीपल्लवंधृत्वाअक्षतोदकंक्षिपन्वदेत् ॥ तुलसीतारयतु पुण्यं० शिवा० सौम० अक्षतं० दीर्घ० यच्छ्रे० यत्पापं० पुण्याहं० स्वस्ति० ऋध्दिं० श्रीर० ॥
अमुकगोत्र:अमुकशर्माहंममसमस्तेत्यादितुलसीदानकल्पक्तफलावाप्तये अनेनजनार्दनेना
स्यांतुलस्यांबीजोत्पादनेनज्ञानावाप्तिद्वाराश्रीप्रीतयेजनार्दननाम्नेसकलगोत्रप्रवरायपार्वती
बीजसंभूताय वृंदाभस्मनिसंस्थितायअनादिमध्यनिधनायतुलस्यर्थिनेश्रीकृष्णपरमात्मने
वराय ॥
अमुकप्रवरान्वितामुकगोत्रोत्पन्नांअमुकशर्मण:पालितप्रपौत्रीं अमुकशर्मण:पालितपौत्रीं अमु
कशर्मण: पालितपुत्रींपयोघटै:सेचितकन्यावध्दर्धितभावनीयतुलसीनाम्नींकन्यांश्रीकृष्णार्थिं
नींश्रीरुपिणींवनस्पतिदैवत्यांज्ञानोत्पादनार्थंतुभ्यमहंसंप्रददेनमम ॥
तुलसींप्रतिगृह्णातुभवान् ॥ इमांचतुलसींकन्यांयथाशक्तिविभूषितां ॥ गोत्रायशर्मणेतुभ्यं
दत्तांकृष्णसमाश्रय ॥
त्वंदेविमेऽग्नतोभूयास्तुलसीदेविपार्श्वत: ॥ देवित्वंपृष्ठतोभूयास्त्वद्दानान्मोक्षमाप्नुयां ॥
चत्वारमासपर्यंतंतुलस्या:पालनंकृतं ॥ तुभ्यंकृष्णमयादत्तामममोक्षप्रदायिनी ॥ धर्मेच ॥
मोक्षेच ॥ नातिविलंबनंकार्यं ॥ दानस्यप्रतिष्ठासिध्द्यर्थंसौवर्णमयीमिमांदक्षिणांतुभ्यमहं
संप्रददे ॥ ततोविभवेसति गोदासीमहिष्यादिभोजनजलपात्रादिदानं ॥
ततोदेवहस्तस्पर्शंतुलस्या:कृत्वा कइदंकस्माअदादितिमंत्रमन्येनवाचयेत् ॥ ॐ यत्कक्षी०
उभयोरभिषेक: ॥ ॐ अनाधृ० १ ॐ समुद्रज्येष्ठा:० २ ॐ आपोहि० ३ ॐ आन:प्रजां०
४ सूत्रवेष्टनं ॐ युवासुवा० इत्युक्तप्रकारेणकृत्वा ॥
तुलस्या:पल्लवेकृष्णहस्तेचबध्नीयात् ॐ यदाबध्नन्नितिमंत्रेण उभयो:तिलकंकृत्वा ॐ
भगोमेकाम:समृध्द्यतां यज्ञो० श्रियो० धर्मो० प्रजा० यशोमे० भगोमेइत्यदिमंत्रै:अक्षतारो
पणंसकृत्कुर्यात् ॥ ततोमंगलसूत्रादि ॥ मांगल्यतंतुनानेनकृष्णजीवनहेतुना ॥
कंठे० शतं ॥ शच्यादिपूजनांतेब्राह्मणेभ्योवायनानिदध्यात् ॥ अथद्विजैराशिषोदेया:
तत्रमंत्रा: ॥ ॐ भद्रकं० ॐ द्रविणो० ॐ सविता० ॐ नवोन० ॐ उच्चादि० ॐ दक्षिणा
वतामि० इत्यायु:पदांता: षट्‍ ॥
ततआचार्य:स्थंडिलकरणाध्याग्निध्यानांतेऽन्वादध्यात् ॥ तुलसीविवाहहोमदेवतापरिग्रहार्थं
मन्वा० अस्मिन्नित्यादिआघारावाज्येनेत्यंतमुक्त्वा ॥
अत्रप्रधानं श्रीकृष्णंकेशवादिचतुर्विंशतिनामाभिरेकैकयाज्याहुत्या अग्निंपृथिवींमहांतं वायुमं
तरिक्षंमहांतं आदित्यंदिवंमहांतं चंद्रमसंनक्षत्राणिदिशोमहांतंएता:प्रधानदेवता:प्रत्येकंएकैक
याहुत्यालाजद्रव्येण सर्वतोभद्रदेवताश्चएकैकयाज्याहुत्यायक्ष्ये शेषेणेत्यादियजमानान्वार
ब्धआघारांतंकृत्वा ॥ प्रधानहोमंकेशवादिचतुर्विंशतिनामभि:कुर्यात् ॥
तुलस्या:पल्लवस्पर्शनंगृम्भामितेइतिमंत्रेणकुर्यात् ॥ ततोलाजहोमंकुर्यात् ॥ ॐ भूरग्नयेच
पृथिव्यैचमहतेचस्वाहा ॥ अग्नयेपृथिव्यैमहतइदं० ॥
ॐ भुवोवायवेचांतरिक्षायचमह० वायवेंऽतरिक्षायमहतइदं० ॥ ॐ सुवरादित्यायचदिवेच
महते० आदित्यायदिवेमहतइदं० ॥
ॐ भूर्भव:सुवश्चंद्रमसेचनक्षत्रेभ्यश्चदिग्भ्यश्चम० चंद्रमसेनक्षत्रेभ्योदिग्भ्योम० ॥ सर्वतो
भद्रदेवताश्चहुत्वा स्विष्टकृदादिहोमशेषंसमापयेत् ॥
आयुष्यमितिमंत्रेणसौभाग्यालंकारादिदध्यात् ॥ ततऐरिणीदानं ॥ अध्यपूर्वोच्चरितेत्यादि
तुलसीदानसंपूर्णफलप्राप्त्यर्थंश्रीपरमात्मानंवरंतध्युक्तानाचार्यादीन्पूजयिष्ये ॥
वस्त्राध्यै:संपूज्यविवाहोऽक्तप्रकारेणऐरिणींसंपाध्य ॥ तुलसीदानस्यसंपूर्णतासिध्यर्थंऐरिणी
पूजांआचार्यपत्न्यैऐरिणीदानंचकरिष्ये ॥
ऐरिणित्वमुमादेवीत्यादिश्लोकान्पठेत् ॥ ॐ या:फलिनी० ॐ अर्वाची० इतिमंत्राभ्यांदानं
चत्वारमासपर्यंतंतुलस्या:पालनंकृतं ॥
इदानींतुमयातुभ्यंदत्तास्नेहेनपाल्यतां ॥ ततोगृहप्रवेश: ॐ इहप्रियं० इतिमंत्रेण ॥
ॐ सक्तुमिवेतिमंत्रेणलक्ष्मींसंपूज्य गच्छगच्छेत्यग्निंविसृज्य इमांसोपस्करपीठयुतांप्रति
मांआचार्यायसंप्रददेइतिदध्यात् ॥
आचार्यायशय्यांपदंगांचदध्यात् ॥ कर्मण:सांगतासिध्यर्थंब्राह्मणान्क्षीरशर्कराज्यैर्यथाशक्ति
भोजयेत् ॥
दीनानाथेभ्योऽन्नंदत्त्वाभूयसींदक्षिणांदत्त्वाकर्मेश्वरार्पणंकुर्यात् ॥ कर्मण:सांगतासिध्यर्थंब्रा
ह्मणान्क्षीरशर्कराज्यर्यथाशक्तिभोजयेत् ॥
दीनानाथेभ्योऽन्नंदत्त्वाभूयसींदक्षिणांदत्त्वाकर्मेश्वरार्पणंकुर्यात् ॥ इतिस्मृतिकौस्तुभेविष्णुपं
चरात्रागमोक्तमूलवाक्यानुसारीतुलसीविवाहप्रयोग: ॥

N/A

References : N/A
Last Updated : August 22, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP