संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथसूर्यव्रतम्

व्रतोदयान - अथसूर्यव्रतम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तिथ्यादिसंकीर्त्यआत्मनोरोगक्षयपुत्रलाभादिप्राप्तिपूर्वकाभीष्टकामनासिध्दर्थंवर्षात्म
कसूर्यव्रतोध्यापनंकरिष्ये ॥
उक्तप्रकारेणवृताचार्योमध्याह्नेसर्वतोभद्रेकलशंप्रतिष्ठाप्यतदुपरिपूर्णपात्रंनिधायतत्रद्वादशा
रंकमलंविलिख्य तत्रस्थापितेरौप्यमयेरथे हैमंसंज्ञासहितंसहस्त्रकिरणंआकृष्णेनेतिमंत्रेणप्र
तिष्ठाप्य परितोद्वादशदलेषुद्वादशमासाधिपान्क्रमेणपूजयेत् ॥
मित्रं १ विष्णुं २ वरुणं ३ सूर्यं ४ भानुं ५ तपनं ६ इंद्रं ७ रविं ८ गभस्तिं ९ यमं १०
हिरण्यरेतसं ११ दिवाकरं १२ ॥
अर्घ्यमंत्र: ॥ नम:सहस्त्रकिरणसर्वव्याधिविनाशन ॥ गृहाणार्घ्यंमयादत्तंसंज्ञयाहितोरवे ॥
अन्वादध्यात् ॥
संज्ञासहितंसहस्त्रकिरणंपायसद्रव्येणाष्टोत्तरशतसंख्याकाहुतिभि:द्वादशपरिवारदेवता:ब्रह्मादिदेवताश्चैकैकयाज्याहुत्यायक्ष्ये ॥ ततोद्वादशब्राह्मणान्संतर्पयेत् ॥ इति ॥

N/A

References : N/A
Last Updated : August 21, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP