संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथरुद्रयंत्रंस्कांदोक्तम्

व्रतोदयान - अथरुद्रयंत्रंस्कांदोक्तम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ प्रणम्यजगतामीशमुमादेहार्धधारिणं ॥ यंत्रोध्दारमहंवक्ष्येरुद्रकल्पानुसारत: ॥
मध्येवृत्तंसमालिख्यतन्मध्येचदशास्त्रकं ॥
बहिरष्टदलंपद्मंतत:षोडशपत्रकं ॥ चतुर्विंशतिपत्राढयंद्वात्रिंशत्पत्रकंतथा ॥ चत्वारिंशत्प
त्रकंतुवृत्तंसूर्यसमप्रभं ॥
पंचपद्मात्मकंवृत्तंचतुरस्त्रंचभूगृहं ॥ सत्त्वरंजस्तमइतित्रिगुणै:परितोवृतं ॥ चतुर्द्वारदेशेब
हिर्नागसमावृतं ॥
रुद्रपीठमितिख्यातंदेवतास्तत्रविन्यसेत् ॥ चत्वारिंशच्छतंचैकंदेवतानामुदाहृतं ॥ कर्णिका
मध्यदेशेतुरुद्रंपंचास्यमालिखेत् ॥
नमोभगवतेरुद्रायेतितारादिकंन्यसेत् ॥ सोयंदशाक्षरोमंत्र:सर्वकामार्थसिध्दिद: ॥ प्रणवादि
नमोंतानिपंचास्यानितत:परं ॥
सध्योजातंवामदेवघोरंतदनंतरंततस्तत्पुरुषंप्रोक्तमीशानंपंचमंक्रमात् ॥ प्रधानमिदमाख्या
तंप्रथमावरणेतत: ॥ दलेष्वष्टसुनंध्यादीन्पूर्वादिक्रमतोन्यसेत् ॥
पूज्यपूजकयोर्मध्येप्राचीस्याध्यंत्रलेखने ॥ आदौनंदिमहाकालगणेशवृषभान्क्रमात् ॥
अनंतरंभृंगिरिटीस्कंदोमाचंडसंज्ञकां: ॥ षोडशारेतत:पद्मेद्वितीयावरणेयजेत् ॥
अनंतंचतथासूक्ष्मंशिवंचैकपदंतथा ॥ एकरुद्रंत्रिमूर्तिंचश्रीकंठंवामदेवकं ॥
ज्येष्ठंश्रेष्ठंतथारुद्रंकालंकलविकरणं ॥ बलंबलविकरणंचबलप्रमथनंतथा ॥
तृतीयावरणेपद्मेचतुर्विंशद्दलेतथा ॥ अणिमामहिमाचैवगरिमालघिमातथा ॥
वाराह्यैंद्रीचचामुंडाचंडिकाचेतिता:क्रमात् ॥ ततोष्टस्वसितांगादीन्भैरवान्विन्यसेत्पुन: ॥
असितांगोरुरुश्चंड:क्रोधउन्मत्तभैरव: ॥ कालभीषणसंहारभैरवाश्चाष्टकीर्तिता: ॥
द्वात्रिंशत्पत्रकेपूर्वंभवाष्टकमुदाहृतं ॥ भव:शर्वश्चईशानस्तत:पशुपति:परं ॥
रुद्रश्चोग्रश्चभीमश्चमहांश्चैवतत:परं ॥ शेषोनंतोवासुकिश्चतक्षकश्चकुलीरक: ॥
कर्कोटक:शंखपाल:कंबलाश्वतरस्तथा ॥ ततोष्टसुन्यसेद्वैन्यंपृथुंहैहयमर्जुनं ॥
शाकुंतलेयंभरतंनलंराममितिक्रमात् ॥ तत:कुलाचलानष्टौदलेष्वष्टसुविन्यसेत् ॥
हिमवान्निषधोविंध्योमाल्यवान्पारियात्रक: ॥ मलयोहेमकूटश्चगंधमादनसंज्ञक: ॥
चत्वार्यावरणान्येवंपंचमावरणंतत: ॥ चत्वारिंशद्दलेपद्मेपंचमावरणेन्यसेत् ॥
इंद्राध्यष्टौलोकपालानष्टसुक्रमतोलिखेत् ॥ इंद्रमग्निंयमंचैवनिऋतिंवरुणंतथा ॥
वायुंकुबेरमीशानंदलेष्वष्टसुविन्यसेत् ॥ इंद्रादिलोकपालानामष्टौशक्तीस्ततोन्यसेत् ॥
ऐरावतंतथामेषंमहिषंश्वेतसंज्ञकं ॥ मकरंचमृगंचैवनरंचवृषभंतथा ॥
ऐरावतादयोप्यष्टदिग्गजास्तदनंतरं ॥ ऐरावत:पुंडरीकोवामन:कुमुदोंजन: ॥
पुष्पदंत:सार्वभौम:सुप्रतीकश्चदिग्गजा: ॥ भूगृहांत:पुनर्लेख्या:पंचपद्मात्मकाब्दहि: ॥
इंद्रंविन्यस्यपूर्वस्यामाग्नेय्यामग्निमेवच ॥ दक्षिणस्यांयमंचैवनैऋत्यानिऋतिंतथा ॥
प्रतीच्यांवरुणंवायुंवायव्यांविन्यसेत्तत: ॥ कुबेरंचैवकौवेर्यामीशान्यामीशमालिखेत् ॥
विरुपाक्षंतुविन्यस्येदाग्नेय्यामग्नियोगत: ॥ प्रागादिक्रमतोलेख्या:शेषाध्याभूगृहाब्दहि: ॥
विप्रवर्णंश्वेतरुपंसहस्त्रफणमंडितं ॥ शेषंविन्यस्यपूर्वस्यांपूजयेदुपचारकै: ॥
तक्षकंवैश्यवर्णंचनीलंपंचशतै:फणै: ॥ युक्तमुत्तुंगकायंचआग्नेय्यांदिशिविन्यसेत् ॥
अनंतंविप्रवर्णंचतथाकुंकुमवर्णकं ॥ सहस्त्रफणसंयुक्तंदक्षिणस्यांप्रपूजयेत् ॥
वासुकिंक्षत्रियंपेतवर्णंसप्तशतै:फणै: ॥ युक्तमुत्तुंगकायंचनैऋत्यांदिशिविन्यसेत् ॥
शंखपालंक्षत्रियंचपीतंसप्तशतै:फणै: ॥ युक्तमावाह्यवारुण्यांपूजयेद्गंधधूपकै: ॥
महापद्मंवैश्यवर्णंयुक्तंपंचशतै:फणै: ॥ युक्तमुत्तुंगकायंचवायव्यांदिशिपूजयेत् ॥
कंबलंशूद्रवर्णंचकृष्णंत्रिंशत्फणैर्युतं ॥ कौबेर्यांदिशिविन्यस्यपूजयेच्चविधानत: ॥
कर्कोटकंशूद्रवर्णंश्वेतंत्रिंशत्फणैर्युतं ॥ ईशान्यांदिशिविन्यस्यपूजयेद्विधिवत्तत: ॥
रुद्रपीठमिदंसर्वरुद्रकल्पेषुविश्रुतं ॥ शंभुनास्वयमाख्यातंभक्तानुग्रहकाम्यया ॥
कुंकुमागरुकर्पूरैर्भूर्जपत्रेऽथवापटे ॥ लिखितंपूजयेभ्दक्त्यासर्वकामार्थसिध्दये ॥
यंत्रंमंत्रमयंप्रोक्तमाख्यातादेवतेतिच ॥ पूजनीयंप्रयत्नेनतेनेदंदेवतामयं ॥
अग्निचोरभयंतत्रनचराजभयंक्वचित् ॥ यत्रेदंलिखितंयंत्रंपूज्यतेविधिवत्सदा ॥
इतिस्कंदपुराणेरुद्रयंत्रं ॥ तध्यथा ॥ कर्णिकायां ॐ नमोभगवतेरुद्रायेतिदशाक्षर: ॥
तत:प्रथमकोष्ठएवप्रागादिक्रमेणमध्येच ॐ सध्योजातायनम: वामदेवाय अघोराय तत्पुरु
षाय ईशानाय ५ ॥
तत:प्रागादिक्रमेणनंदी महाकाल: गणेश्वर: वृषभ: भृंगिरिटि: स्कंद: उमा चंडीश्वर: ८ इतिप्रथमावरणं ॥
अनंत: सूक्ष्म: शिव: एकपात् एकरुद्र: त्रिमूर्ति: श्रीकंठ: वामदेव: ज्येष्ठ: श्रेष्ठ: रुद्र: काल: कलविकरण: बलविकरण: बल: बलप्रमथन: १६ इतिद्वितीय: ॥
अणिमा महिमा लघिमा गरिमा प्राप्ति: प्राकाम्यं ईशिता वशिता ब्राह्मी माहेश्वरी कौमारी वैष्णवी वाराही ऐंद्री चामुंडा चंडिका असितांगभैरव: रुरुभैरव: चंडभैरव: क्रोधभैरव: उन्मत्तभैरव: कपालभैरव: भीषणभैरव: संहारभैरव: २४ इति तृतीयावरणं ॥
भव: शर्व: ईशान: पशुपति: रुद्र: उग्र: भीम: महान् शेष: अनंत: वासुकि: तक्षक: कुलीर: कर्कोटक: शंखपाल: कंबलाश्वतर: वैन्य: पृथु: हैहय: अर्जुन: शाकुंतलेय: भरत:
नल: राम: हिमवान् निषध: विंध्य: माल्यवान् पारियात्रक: मलय: हेमकूट: गंधमादन: ३२ इतिचतुर्थ: ॥
इंद्र: अग्नि: यम: निऋति: वरुण: वायु: कुबेर: ईशान: शची स्वाहा वाराही खड्गिनी वारुणी वायवी कौवेरी ईशानी वज्रं शक्ति: दंड: खड्ग: पाश: अंकुश: गदा त्रिशूल: ऐरावत: मेष: महिष: प्रेत: मकर: हरिण: नर: वृषभ: ऐरावत: पुंडरीक: वामन: कुमुद: अंजन: पुष्पदंत: सार्वभौम: सुप्रतीक: ४० इतिपंचम: ॥
एवंपंचपद्मानिकृत्वा बहिश्चतुष्कोणंभूगृहं ॥ तत्रपूर्वेइंद्र: आग्नेय्यामग्नि:विरुपाक्षश्च
दक्षिणे यम: नैऋत्यांनैऋति:विश्वरुपश्च पश्चिमेवरुण: वायव्यांवायु:पशुपतिश्च उत्तरे
कुबेर: ईशान्यामीशान:ऊर्ध्वलिंगंच ॥
ततो भूगृहाब्दहि: पूर्वेविप्रवर्णंश्वेतंसहस्त्रफणंशेषंपूजयेत् ॥ वैश्यवर्णंनीलंपंचशतफणभूषितं
तक्षकंआग्नेय्यां ॥
विप्रवर्णंकुंकुमाभंसहस्त्रफणमनंतंदक्षिणे ॥ क्षत्रियवर्णंपीतंसप्तशतफणयुतंवासुकिंनैऋत्यां ॥ क्षत्रियवर्णंपीतंसप्तशतफणयुतंशंखपालंपश्चिमे ॥ वैश्यवर्णंनीलंपंचशतफणयुतंमहाप
द्मंवायव्यां ॥
शूद्रवर्णंकृष्णंत्रिंशत्फणयुतंकंबलमुत्तरे ॥ शूद्रवर्णंश्वेतंत्रिंशत्फणयुतंकर्कोटकमीशान्यां ॥
एतादेवता:प्रणवादिनमोऽन्तैर्नामभिरावाह्यपूज्या: ॥ इतिस्कांदानुसारेणरुद्रपीठदेवता: ॥
ततोरुद्रपीठादीशानदिग्भागेनपूर्ववत्कलशंसंस्थाप्यरुद्रजपार्थत्वेनब्राह्मणंवृणुयात् ॥
ततआचार्योग्निसमीपमेत्याग्ने:पश्चिमतउपविश्यद्वेतिस्त्रोवासमिधआदायान्वाधानंकुर्यात् ॥ तत्रास्मिन् रुद्रहोमेदेवतापरिग्रहार्थमित्यादिचक्षुषीआज्येनेत्यंतमुक्त्वा सग्रहपक्षेग्रहान
मुकसंख्याभिरर्कादिसमिभ्दि:चरुपक्षेऽमुकसंख्याभिश्चर्वाहुतिभि:कृतस्यजपस्यदशांशेनामुक
द्रव्येणेत्युक्त्वारुद्रपीठेदेवताएकैकाज्याहुत्याशेषेणस्विष्टकृतमित्यादियक्ष्यइत्यंतमुक्त्वा ॥
व्याहृतिभि:समिधौसमिधोवाजुहुयात् ॥ द्रव्याण्याहुतिसंख्यामंत्रविभागाश्चवक्ष्यंते ॥
तत:परिसमुह्यपरिस्तरणंकुर्यात् तच्चद्वितीयमेखलायांपश्चिमेचयोनिनिरंध्रेकार्यं ॥
शाखांतरीयाणांपरिधिपरिधानमप्यत्रैव ॥ तत:पर्युक्षणादिप्रणीतापूरणांतेकृतेआचार्योब्रह्माणं
पूर्ववृतमेवासनेदक्षिणतउपवेशयेत् पूर्वंयजमानवृतस्यैब्रह्मण:पुनर्वरणस्यवैयर्थ्यात् ॥
तत:प्रणीताप्रणयनांतेकृतेआचार्योब्रह्माणंपूर्ववृतमेवासनेदक्षिणतउपवेशयेत् पूर्वंयजमानवृत
स्यैवब्रह्मण:पुनर्वरणस्यैयर्थ्यात् ॥
तत:प्रणीताप्रणयनांतेकृतेग्रहाणांचरुपक्षेतूष्णींनिर्वापादिचरुश्रपणेकृतेआज्यसंस्कारेचरुणाति
लादिद्रव्येणचसहाज्यंपर्यग्निकृत्वाज्यासादनाध्याज्यभागांतंकुर्यात् ॥
ततोयजमानोग्नेर्द्क्षिणतोब्रह्मण:पश्चिमतउपविश्यसावधानउद्देशत्यागौकुर्यात् ॥
तत्रस्वयमेवचेध्दोमंकरोतितदाप्रत्याहुतिसूर्यायेदंनममेत्यादितत्तद्देवतताभ्यस्त्यागंकुर्यात् ॥ नोत्सृजेदिति श्रध्दावत्कर्तृत्वात् ॥
यदाऋत्विज:प्रतिनिधयोवाहोमंकुर्युस्तदायजमान आज्यभागानंतरंयक्ष्यमाणा:सर्वादेवता
उद्दिश्यहोष्यमाणानिचसर्वाणिद्रव्याणिनिर्दिश्यएताभ्योदेवताभ्यइदंद्रव्यमहमुत्सृजामिइति
त्यजेत् ॥
बह्वृत्विगादिकर्तृकेहोमेप्रत्याहुतित्यागस्यकर्तुमशक्त्यत्वात् त्यागपूर्वकत्वाच्चहोमस्य ॥
सर्वहोमानंतरंत्यागस्यायुक्तत्वादिदानीमेवत्याग:कार्यइतिष्टा: ॥
ततआचार्यादय:सावधानायजमानाभीष्टसिध्दिंप्रार्थयंतोहोमंकुयुं: ॥

N/A

References : N/A
Last Updated : August 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP