संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथवटोध्यापनम्

व्रतोदयान - अथवटोध्यापनम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तिथ्यादिसंकीर्त्यआत्मन:सकलपापक्षयकुलकोटिसमुध्दरणैहिकामुष्मिकनिरवधि
सुखप्राप्तिपूर्वकब्रह्मपदप्राप्तिकामोवटोध्यापनंतथाभीष्टदातृत्वसिध्द्यर्थंसर्वप्राणिसुखनि
वासार्थंचवटसंस्कारंकरिष्येइतिसंकल्प्य ॥
तदंगविहितंगणपतिपूजनंपुण्याहवाचनंमातृकापूजनंनांदीश्राध्दमाचार्यादिवरणंचकरिष्ये ॥
स्वगृह्याविधिनातानिकृत्वाऽऽचार्यादीन्वृणुयात् ॥ तत:सर्त्विग्यजमान: पूर्णकलशहस्त:
मंगलवाध्यतूर्यघोषेणसहशाकुनसूक्तंपठन् वटमंडपप्रादक्षिण्येनपश्चिमद्वारमागत्यतत्र
स्योनापृथिविमहीध्यौरितिमंत्राभ्यांधरांसंपूज्यार्घ्यंदत्त्वामंडपंप्रविश्यवटसमीपेकलशंनिधाय
वरुणनिऋतिमध्येउपविशेत् ॥
ततआचार्य:कर्मसंकल्प्यभूतशुध्द्यादिविधायमंडपांतर्गौरसर्षपलाजान् यदत्रसंस्थितमिति
विर्यसाधितंपंचगव्येनकुशै: आपोहिष्ठाइत्यादिमंत्रै:सर्वत्रप्रोक्षणंकृत्वा स्वस्त्ययनमितिमंत्र
द्वयंपठित्वादेवाआयांतुयातुधानाअपयांतुविष्णोदेवयजनंरक्षस्वभूमौप्रादेशंकुर्यात् ॥
यथोक्तमंडपेउक्ततोरणपताकाध्वजान्बध्द्वाशांतिसूक्तजपार्थंवेदादिक्रमेणद्वावेकंब्राह्मणं
प्रागादिक्रमेणप्रतिद्वारंवृणुयात् ॥
ततआचार्योवटपश्चिमेचतुरस्त्रांवेदिकांनिर्मायतत्रसर्वतोभद्रेउक्तप्रकारेणब्रह्मादिदेवताआवाह्य तदुपरिअक्षतपुंजेकलशत्रयंएकंवाकलशंप्रतिष्ठाप्य ॥
तत्रमध्यमकुंभेब्रह्मजज्ञानमितिब्रह्माणं तद्दक्षिणेवषट्‍तेइतिविष्णुं उत्तरेत्र्यंबकमितिरुद्रं
एकएवकलशश्चेत्तत्रैव आग्नेय्यादिकोणे षुगणानांत्वेतिगणपतिं जातवेदसइतिदुर्गा जज्ञान
मितिमातृ: क्षेत्रस्यपतिनेतिक्षेत्रपालं तत:परितोलोकेशांस्तत्तन्मन्त्रैरावाह्यसंपूज्य वेदीपरि
तोऽष्टौकलशान् स्थापनप्रकारेणसंस्थाप्य तत्रपूर्वादिकलशेषुंपंचगव्यंसप्तमृद:पंचपल्लवान्
चंदनंपंचरत्नानिक्षीरंसर्वौषधी:गंगोदकंचक्षिप्त्वाशुध्दजलेनापूर्यपूर्णपात्रंनिधाय तेषुइंद्रादिलो
कपालानावाह्यसंपूजयेत् ॥
ततस्तैलहरिद्रारोपणादिवटस्यकृत्वावस्त्रेणावेष्टयेत् ॥ इत्यधिवासनम् ॥ परेध्यु:प्रारर्नित्य
कर्मनिर्वर्त्यपीठदेवता:संपूज्यमंडपस्यप्रागादिद्वारचतुष्टयेचतुर:कुंभान् संस्थाप्यतेषुउदकंपं
चरत्नपल्लवादिचनिधाय इंद्रयमवरुणसोमांस्तत्तन्मंत्रैरावाह्यसंपूज्य चतुर्द्वारेषुचतुर्वेदवि
दोद्विजा:शांतिसूक्तानिपठेयु: ॥
ततईशान्यांकुंडेस्थंडिलेवाग्निंप्रतिष्ठाप्य तदुत्तरेवेदिकायामुक्तप्रकारेणग्रहानावाह्यसंपूज्यत
दीशान्यांकलशंप्रतिष्ठाप्यजपार्थंब्राह्मणंवृणुयात् ॥
तत:प्रागाध्याचार्याश्चत्वार:स्वस्वकुंडेस्वगृह्यविधिनाआचार्यकुंडात् श्रोत्रियागाद्वाऽग्नीन्प्र
णीयध्यायेयु: ॥
कुंडचतुष्टयपक्षेप्राक् कुंडादग्निप्रणयनंतत्रैवमुख्यहोम: ॥ अन्वाधानम् ॥ तत्रेशानकुंडेब्रह्म
विष्णुरुद्रान् घृताक्तदूर्वाज्यद्रव्याभ्यांप्रत्येकंप्रतिद्रव्यमष्टोत्तरशतमिताहुतिभिर्यक्ष्ये ॥
इंद्राध्यष्टौलोकपालान् पलाशसमिच्चर्वाज्यद्रव्यै: प्रत्येकंप्रतिद्रव्यंअष्टाविंशतिसंख्याकाभि
राहुतिभिर्यक्ष्ये ॥
दक्षिणेगणपतिंदुर्गांसप्तमातृ:क्षेत्रपालंघृताक्ततिलद्रव्येणप्रत्येकंप्रतिद्रव्यमष्टाविंशतिसंख्याहुतिभिर्यक्ष्ये ॥
पश्चिमेसाधितप्रत्यधिदेवतानादित्यादिनवग्रहानर्कादिसमिच्चर्वाज्यतिलव्रीहिद्रव्यै:प्रत्येकंप्रतिद्रव्यंअष्टाविंशतिसंख्याकाहुतिभिर्यक्ष्ये ॥
उत्तरेसोमंसोमोधेनुमितिमंत्रेणघृताक्तचरुप्लक्षसमिद्द्रव्येणप्रतिद्रव्यं अष्टोत्तरशताहुतिभि:
ब्रह्मादिदेवताश्चैकैकयाज्याहुत्यायक्ष्ये ॥
एवंतत्तन्मंत्रै:होमंसंपाध्य आचार्योवटस्यहरिद्रातैलादिदत्त्वापंचोपचारै:संपूज्यपूर्वस्थापितान
ष्टकलशान्ब्राह्मणैर्ग्राहयित्वा आपोहिष्ठा० ३ समुद्रज्येष्ठा० ४ इमाआप:० ३ एतोन्विंद्र०
३ इतिप्रत्येकंजपन् वटस्यभिषेकंकुर्यात् ॥
तत:आचार्य:प्रतीच्यांवटसंस्कारार्थंस्थंडिलंनिर्मायवटस्यपुंसवनादिविवाहांतान्संस्कारान् व्या
हृतिद्वाराकरिष्ये ॥ अग्निंप्रतिष्ठाप्य अन्वादध्यात् ॥
अग्निंवायुंसूर्यंप्रजापतिंआज्यद्रव्येण व्यस्तसमस्तव्याहृतिभि: प्रतिसंस्कारंचतुश्चतु:संख्या
काहुतिभिर्यक्ष्ये ॥
प्रतिसंस्कारहोमांतेवनस्पतेशतवल्शइतिमंत्रेणवटंस्पृशेत् ॥ एवमुपनयनपर्यंतंहुत्वा ॥
यजमानवटांतरालेंऽतपटंधृत्वासुहूर्तेतदेवलग्नमितिपठितेअंत:पटंनि:सार्यध्रुवसूक्तंयेयज्ञेनेति
चपठित्वाकौपीनंयज्ञोपवीतंमेखलांदंडंचतत्तन्मंत्रैर्दत्त्वाउपदेशवद्गायत्रींश्रावयित्वामनमेत् ॥
ततोमहानाम्न्यादिसमावर्तनांतंकर्मकृत्वाऽलंकारान्दत्त्वाआयुष्यंवर्चस्यमितिपठित्वामौंजीं
विसर्जयेत् ॥
ततोवटंदूर्वांचदुग्धादिनासिक्त्वावटंदूर्वांचवस्त्रयुग्मेनसंवेष्टयवस्त्रंकंचुकीमाभरणादिदत्त्वापूर्व
वदंत:पटंधृत्वासुहूर्तेतदेवलग्नमितिपठित्वागृभ्णामीतिमंत्रेण वटदूर्वयो:पल्लवमयान् हस्ता
न्योजयेत् ॥
तत:संस्कारसंबंधिस्विष्टकृदादिहोमशेषंसमाप्यवटंपुरुषसूक्तेनसंपूज्यप्रार्थयेत् ॥ मूलतोब्र
ह्मरुपायमध्यतोविष्णुरुपिणे ॥
अग्रतोरुद्ररुपायवटवृक्षायतेनम: ॥ अकारमूलरुपायउकारस्कंधशाखिने ॥ मकारफलपुष्पाय
वटवृक्षायतेनम: ॥
ततआचार्या:स्वस्वकुंडेस्विष्टकृदादिहुत्वाबलिंपूर्णाहुतिंचकृत्वा यजमानोवटोध्यापनसांगता
सिध्दयेदक्षिणांगांचदस्येइतिसंकल्प्यक्रमेणदध्यात् ॥
ततऋत्विज:कलशोदकै:यजमानंसमुद्रज्येष्ठाइत्यादिमंत्रैरभिषिच्यकर्मशेषंसमापयेयु: ॥
ततोयजमान:पीठदेवता:संपूज्य उत्तिष्ठब्रह्मणस्पत इतिउत्थाप्य यांतुदेवगणा:सर्वेइतिवि
सृज्यपीठादिआचार्यदत्त्वा मंडपंसदस्यायदत्त्वाभूयसींदत्त्वाशताधिकान्यथाशक्तिवाब्राह्मणा
न्भोजयिष्ये इतिसंकल्प्यसंभोज्यआशिषोगृहीत्वावटोध्यापनपूर्णतांवाचयित्वाइष्टजनै: सह
भुंजीत ॥ इतिवटोध्यापनम् ॥

N/A

References : N/A
Last Updated : August 22, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP