संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथकूष्मांडाष्टकफलदानम्

व्रतोदयान - अथकूष्मांडाष्टकफलदानम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ भविष्ये ॥ ब्रह्महत्यादिपापघ्नंकूष्मांडंशुभसौख्यदं ॥ कार्तिकेरथसप्तम्यांदध्या
त्पुण्यदिनेष्वपि ॥
अध्येत्यादि० ममब्रह्महननादिसमस्तपापक्षयपूर्वकबहुपुत्रपौत्रसौभाग्यादिसकलमनोरथा
वाप्तिकूष्मांडबीजसमसहस्त्रसंख्याकाब्दब्रह्मलोकनिवासकामोहंकूष्मांडाष्टकफलदानंकेवलै
ककूष्मांडदानंवाकरिष्ये ॥
गणपतिपूजनंकूष्मांडपूजनंब्राह्मणपूजनंचकरिष्ये ॥ प्रस्थमितव्रीहिगोधूमराश्युपरिकूष्मां
डान् संस्थाप्य ॥
ब्रह्मसावित्रीदैवत्यायरुद्रदैवत्यायवाकूष्मांडायनमइतिषोडशोपचारै:संपूज्य ॥ दानमंत्र: ॥
ब्रह्महत्यादिपापघ्नंब्रह्मणानिर्मितंपुरा ॥ कूष्मांडंबहुबीजाढ्यंपुत्रपौत्रादिवृध्दिदं ॥
व्रीहीक्षुदंडचुक्रादिधात्रीफलसमन्वितं ॥ फलतांबूलसंयुक्तंघृताक्तंदीपसंयुतं ॥ मुक्ताप्रवाल
हेमादियुक्तंदत्तंतवद्विज ॥ अनंतपुण्यफलदमत:शांतिंप्रियच्छमे ॥
गोत्रायशर्मणेसुपूजितायइदंकूष्मांडदानंघृताक्तंतिललिप्तंमुक्ताप्रवालहेमरत्नफलतांबूलवस्त्र
दीपाध्यन्यतमयथाशक्तिसोपसकरादियुतंस्वर्णदक्षिणादियुतंतुभ्यमहंसंप्रददेनममइतिद्वि
जहस्तेदाध्यात् ॥
इतिकूष्मांडदानविधि: ॥

N/A

References : N/A
Last Updated : August 21, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP