संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथपल्लीसरठशांति:

व्रतोदयान - अथपल्लीसरठशांति:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ पल्ल्या:सरठस्यवास्पर्शमात्रेसचैलंस्नात्वाविधिवत्पंचगव्यंप्राश्य आज्यपूर्णेकांस्य
पात्रेस्वप्रतिबिंबमवलोक्यसदक्षिणंतद्ब्राह्मणायदत्त्वाशांतिंकुर्यात् ॥
कर्ताआचमनादिदेशकालस्मरणांतेममशरीरेपल्लीपतनसूचितसकलारिष्टपरिहारद्वाराश्री०
सग्रहमखांवृध्दगर्गोक्तांशांतिंकरिष्यइतिसंकल्प्य (सरठप्ररोहणेतुतत्पदोह:कार्य:) गणेशपूज
नादिऋत्विग्वरणांतंकुर्यात् ॥
ततआचार्य:प्रादेशकरणांतेस्थंडिलात्पूर्वे महीध्यौरित्यादिविधिनाकलशस्थापनादिपूर्णपात्रनि
धानांते ॥
पल्ल्या:सरठस्यवायथाशक्तिहेमनिर्मितप्रतिमांतत्रनिधायरक्तवस्त्रेणसंवेष्टयगंधादिभि:संपू
ज्याग्निंग्रहांश्चप्रतिष्ठाप्यान्वादध्यात् ॥
ग्रहादिकीर्तनांते प्रधानं मृत्युंजयंखदिरसमिभ्दि: १०८ प्रजापतिंतिलै: १०८ अग्निंपृथिवींम
हांतं वायुमंतरिक्षंमहांतं आदित्यंदिवंमहातं चंद्रमसंनक्षत्राणिदिशोमहांतंचैतादेवता:घृतमिश्र
क्षीरेनैकैकयाहुत्या शेषेणेत्यादिग्रहहोमांते त्र्यंबकमंत्रेणॊक्तसंख्ययासमिध्दोमोत्तरंसमस्त
व्याहृतिभिस्तिलान्हुत्वा ॐ भूरग्नये० ॐ भुवोवायवे० ॐ स्वरादित्याय० ॐ भूर्भुव:स्व
श्चंद्रमसे० एतैर्मंत्रैर्घृतमिश्रंक्षीरंजुहुयात् ॥
तत:स्विष्टकृदादिप्रायश्चित्तहोमांतेबलिदानपूर्णाहुतीकृत्वासंस्त्रावहोमादिशेषंसमाप्यस्थापित
कलशोदकेनयजमानभिषिंचेत् ॥
तत्रमंत्रा: ॥ नहितेक्षत्रमितिदशर्चस्यगृत्समदोवरुणस्त्रिष्टुप् अभिषेकेवि० ॥ तत:समुद्रज्ये
ष्ठाइत्यादिपुण्यसूक्तैर्ध्यौ:शांतेत्यादिमंत्रै:पौराणमंत्रैश्चाभिषिक्तोयजमानोविभूतिंधृत्वादेवतो
त्तरपूजांविधाय ॥
आचार्यायधेनुंवस्त्रयुगंऋत्विग्भ्योदक्षिणांचदत्त्वासोपस्करंविसर्जितदेवतापीठमाचार्यहस्तेप्रतिपाध्यशक्त्याविप्रान्संभोज्य भूयसींदत्त्वाशिषोगृहीत्वाकर्मसमापयेत् ॥
इतिशांतिरत्नेपल्लीसरठशांति: ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP