संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथरामनामलेखनव्रतम्

व्रतोदयान - अथरामनामलेखनव्रतम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तिथ्यादिसंकीर्त्य आत्मन:अनेकपातकक्षपूर्वकसकलमनोरथावाप्तिद्वाराश्रीरामचंद्र
प्रीत्यर्थंमयालिखितंयत्कोटिलक्षादिसंख्याकंरामनामतत्संपूर्णतासिध्दयेतदुध्यापनाख्यंकर्म
करिष्येइतिसंकल्प्य ॥
पूर्ववद्वृताचार्य:सर्वतोभद्रस्थकलशेसाक्षतपूर्णपात्रेषोडशमाषात्मकराजतसिंहासनेसुवर्णस्यपलेनतर्धेनवानिर्मितंरामं वामत:सीतां दक्षिणत: लक्ष्मणं पुरत: हनूमंतंचसौवर्णप्रतिमासुमू
लमंत्रेणनाममंत्रेणचआवाह्य पुरुषसूक्तेनचपूजयेत् ॥
परित:सप्तधान्योपरिवारिपूर्णानष्टौकलशान् पूर्वादिक्रमेणसंस्थाप्यतेषुलोकेशांस्तत्तन्मंत्रैरा
वाह्यपूजयेत् ॥
प्रात:अग्निंप्रतिष्ठाप्यान्वादध्यात् ॥ अत्रलेखनदशांशेनशतांशेनवाहोम: ॥ अत्रप्रधानं रामं
आज्यद्रव्येणलेखनदशांशेनवामूलमंत्रेण परिवारदेवता:ब्रह्मादिदेवताश्चएकैकयाज्याहुत्याय
क्ष्ये ॥ एवंहोमंसंपाध्यआचार्यंसंपूज्यपीठंदध्यात् ॥ तत्रमंत्र: ॥ सीतासौमित्रहनुमध्युतंरामं
सदक्षिणं ॥ ददामिद्विजवर्यायरामोमेप्रीयतामिति ॥
तत:व्रतसंपूर्तयेगांचदत्त्वाघृतपूरितकांस्यपात्रंतिलपात्रंयथाशक्तिदशदानानिचदत्त्वायोगिराजंबटुकत्रयंचअन्यानपिसद्द्विजान्सदन्नेनसंतर्प्यदक्षिणादिनाप्रतोष्यआशिषोगृहीत्वाइष्टज
नै:सहभुंजीत ॥ इतिरामनामलेखनव्रतम् ॥

N/A

References : N/A
Last Updated : August 10, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP