संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथवास्तुशांतिप्रयोग:

व्रतोदयान - अथवास्तुशांतिप्रयोग:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ कर्ताशुभदिनेआचम्यप्राणानायम्यदेशकालौसंकीर्त्यअमुकगोत्रस्यामुकशर्मणोमम
सपरिवारस्यास्मिन्वास्तौचिरकालसुखनिवासपूर्वमखिलरोगविघ्नादिशांतिसंपदारोग्यपुत्र
पौत्रधनधान्यादिसमृध्दिचिरजीवनस्वर्निवाससिध्दिद्वाराश्रीपरमेश्वरप्रीत्यर्थं अस्यवास्तो:
अस्यवास्तो:शुभतासिध्द्यर्थंसग्रहमखांवास्तुशांतिंकरिष्ये ॥
तदंगतयागणेशपूजास्वस्तिवाचनमातृकापूजाभ्युदयिकश्राध्दाचार्यब्रह्मर्त्विग्वरणानिकृत्वा
यथाविभवंवस्त्रालंकारादिभि:पूजयेत् ॥
ततआचार्यो यदत्रसंस्थितंभूतं० ॥ भूतप्रेतपिशाचाध्याअपक्रामंतुराक्षसा: ॥
स्थानादस्माद्व्रजंत्वन्यस्वीकरोमिभुवंत्विमामित्यनेनसर्षपान्विकीर्यपंचगव्येनशुचीवोहव्ये
नशुचीवोहव्येतितृचेनपुनंतुमांदेवजनाइतितृचेनगृहामाबिभीतएतोन्विंद्रमित्यृचेनगहंसंप्रोक्ष्य ॥ स्वरस्त्यनमित्यादिशाप्रादेशकरणांतंकुर्यात् ॥
ततोगृहादौयजमानैकहस्तमितंचतुरस्त्रंसयोनित्रिमेखलंकुंडंचतुरंगुलोत्सेधंस्थंडिलंवाविधायत
त्पूर्वतश्चतुरंगुलोन्नतंहस्तमितंवेदिद्वयंमृदाविधायउत्तरवेदेरैशानादिकोणचतुष्टयेचतुरोलोहकीलान् ॥
विशंतुभूतलेनागालोकपालाश्चसर्वत: ॥ अस्मिन् गृहेऽवतिष्ठंतुआयुर्बलकरा:सदा ॥
इतिमंत्रेणरोपयेत् ॥ प्रतिकीलंमंत्रावृत्ति: ॥ ततईशानकोणादिक्रमेणचतुर्षुकोणेषु ॥ अग्निभ्योऽप्यथसर्पेभ्योयेचान्येतत्समाश्रिता: ॥ तेभ्योबलिंप्रयच्छामिपुण्यमोदनमुत्तम
मितिमंत्रावृत्त्यामाषभक्तबलीन्दत्त्वा ॥
वेध्युपरिकुंकुमादिनाहैम्यारुप्यशलाकयावापश्चादारभ्यप्रागंताउदक्संस्थाद्वयंगुलांतरा:प्रणवादिनमोंतैर्दशभिर्नामभिर्दशरेखा:कुर्यात् ॥
ॐ शांतायैनम: ॐ यशोवत्यै० ॐ कांतायै० ॐ विशालायै० ॐ प्राणवाहिन्यै० ॐ सत्यै० ॐ सुमत्यै० ॐ नंदायै० ॐ सुभद्रायै० ॐ सुरथायै० १० इतिदशरेखा:कृत्वा ॥
ॐ हिरण्यायै० ॐ सुव्रतायै० ॐ लक्ष्म्यै० ॐ विभूत्यै० ॐ विमलायै० ॐ प्रियायै०
ॐ जयायै० ॐ ज्वालायै० ॐ विशोकायै० ॐ इडायै० १० इतिदक्षिणारंभाउदगंता:प्राक्सं
स्थादशरेखा:कुर्यात् ॥
एवमेकाशीतिपदंमंडलंसंपध्यते ॥ तत्रमध्यस्थनवकोष्ठानिरेखामार्जनेनैकीकुर्यात् ॥
एतन्नवपदंब्रह्मस्थानंतस्यचतुर्दिक्षुचतवारिपदानिविदिक्षुश्रृंखलाकाराणिद्वादशकोणचतुष्टयोभयतश्चाष्टावितिचतुर्विंशतिरेकपदानि ॥
शिष्टानिप्रतिदिशंपंचपंचेतिविंशतिद्विपदानीत्येकीकृत्यपंचचत्वारिंशत्संपध्यंते ॥
तत:पश्चिमायांकुंडेस्थंडिलेवावरदनामानमग्निंप्रतिष्ठाप्याग्नेरीशान्यांहस्तमितग्रहवेध्यांग्रहान् ग्रहकलशंचसंस्थाप्यतत्रवरुणंसंपूज्यदेवदानवसंवादइत्याध्यै:संप्रार्थयेत् ॥

N/A

References : N/A
Last Updated : August 22, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP