संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|स्वर्गखण्डः| अध्यायः ७ स्वर्गखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ स्वर्गखण्डः - अध्यायः ७ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ७ Translation - भाषांतर ऋषय ऊचुः-भारतस्यास्य वर्षस्य तथा हैमवतस्य चप्रमाणमायुषः सूत बलं चापि शुभाशुभम् ॥१॥अनागतमतिक्रांतं वर्तमानं च सत्तमआचक्ष्व नो विस्तरेण हरिवर्षं तथैव च ॥२॥सूत उवाच-चत्वारि भारते वर्षे युगानि मुनिपुंगवाःकृतं त्रेता द्वापरं च तिष्यं च द्विजसत्तमाः ॥३॥पूर्वे कृतयुगं नाम ततस्त्रेतायुगं द्विजाःतत्पश्चाद्द्वापरं चाथ ततस्तिष्यः प्रवर्तते ॥४॥चत्वारि तु सहस्राणि वर्षाणां मुनिपुंगवाःआयुः संख्या कृतयुगे संख्याता हि तपोधनाः ॥५॥तथा त्रीणि सहस्राणि त्रेतायामायुषो विदुःद्वे सहस्रे द्वापरे तु भुवि तिष्ठंति सांप्रतम् ॥६॥तत्प्रमाणस्थितिर्ह्यस्ति तिष्ये तु मुनिपुंगवाःगर्भस्थाश्च म्रियंतेऽत्र तथा जाता म्रियंति च ॥७॥महाबला महासत्त्वाः प्रज्ञागुणसमन्विताःप्रजायंते च जाताश्च शतशोऽथ सहस्रशः ॥८॥द्विजाः कृतयुगे विप्रा बलिनः प्रियदर्शनाःप्रजायंते च जाताश्च मुनयो वै तपोधनाः ॥९॥महोत्साहा महात्मानो धार्मिकाः सत्यवादिनःप्रियदर्शा वपुष्मंतो महावीर्य्या धनुर्धराः ॥१०॥वीरा हि युधि जायंते क्षत्रियाः शूरसंमताःत्रेतायां क्षत्रियास्तावत्सर्वे वै चक्रवर्तिनः ॥११॥सर्ववर्णाश्च जायंते सदैव द्वापरे युगेमहोत्साहा वीर्यवंतः परस्परवधैषिणः ॥१२॥तेजसांधेनसंयुक्ताः क्रोधनाः पुरुषाः किललुब्धाश्चानृतकाश्चैव तिष्ये जायंति भो द्विजाः ॥१३॥ईर्ष्या मानस्तथा क्रोधो मायासूया तथैव चतिष्ये भवंति भूतानां रागो लोभश्च सत्तमाः ॥१४॥संक्षेपो वर्त्तते विप्रा द्वापरे युगमध्यगेगुणोत्तरं हैमवतं हरिवर्षं ततः परम् ॥१५॥इति श्रीपाद्मे महापुराणे स्वर्गखंडे सप्तमोऽध्यायः ॥७॥ N/A References : N/A Last Updated : November 01, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP