संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|स्वर्गखण्डः|
अध्यायः २१

स्वर्गखण्डः - अध्यायः २१

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


नारद उवाच-
ततो गच्छेत राजेंद्र विहगेश्वरमुत्तमम्
दर्शनात्तस्यराजेंद्र मुच्यते सर्वपातकैः ॥१॥
ततो गच्छेत राजेन्द्र नर्मदेश्वरमुत्तमम्
तत्र स्नात्वा नरो राजन्स्वर्गलोके महीयते ॥२॥
अश्वतीर्थं ततो गच्छेत्स्नानं तत्र समाचरेत्
सुभगो दर्शनीयश्च भोगवान्जायते नरः ॥३॥
पितामहं ततो गच्छेद्ब्रह्मणा निर्मितं पुरा
तत्र स्नात्वा नरो भक्त्या पितृपिंडं तु दापयेत् ॥४॥
तिलदर्भविमिश्रं तु उदकं तु प्रदापयेत्
तस्य तीर्थप्रभावेण सर्वं भवति चाक्षयम् ॥५॥
सावित्री तीर्थमासाद्य यस्तु स्नानं समाचरेत्
विधूय सर्वपापानि ब्रह्मलोके महीयते ॥६॥
मनोहरं च तत्रैव तीर्थं परमशोभनम्
तत्र स्नात्वा नरो राजन्पितृलोके महीयते ॥७॥
ततो गच्छेत राजेंद्र मानसं तीर्थमुत्तमम्
तत्र स्नात्वा नरो राजन्रुद्रलोके महीयते ॥८॥
ततो गच्छेत राजेंद्र क्रतुतीर्थमनुत्तमम्
विख्यातं सर्वलोकेषु सर्वपापप्रणाशनम् ॥९॥
यान्यान्प्रार्थयते कामान्पशुपुत्रधनानि च
प्राप्नुयात्तानि सर्वाणि तत्र स्नात्वा नराधिप ॥१०॥
ततो गच्छेत राजेंद्र त्रिदशद्योति विश्रुतम्
तत्र ता ऋषिकन्यास्तु तपस्तप्यंति सुव्रताः ॥११॥
भर्त्ता भवतु सर्वासामीश्वरः प्रभुरव्ययः
प्रीतस्तेषां महादेवश्चंडरूपधरो हरः ॥१२॥
विकृतानन बीभत्सस्तच्च तीर्थमुपागतः
तत्र कन्या महाराज वराय परमेश्वरः ॥१३॥
कन्याऋद्धिं च यः सेवेत्कन्यादानं प्रयच्छति
तीर्थं तत्र महाराज दशकन्येति विश्रुतम् ॥१४॥
तत्र स्नात्वार्च्चयेद्देवं सर्वपापैः प्रमुच्यते
ततो गच्छेत राजेंद्र स्वर्गबिंदुरिति श्रुतम् ॥१५॥
तत्र स्नात्वा नरो राजन्दुर्गतिं च न पश्यति
अप्सरेशं ततो गच्छेत्स्नानं तत्र समाचरेत् ॥१६॥
क्रीडते नागलोकस्थोऽप्सरोभिः सह मोदते
ततो गच्छेत राजेंद्र नरकं तीर्थमुत्तमम् ॥१७॥
तत्र स्नात्वार्च्चयेद्देवं नरकं च न गच्छति
भारभूतं ततो गच्छेदुपवासपरायणः ॥१८॥
एतत्तीर्थं समासाद्य अवतारं तु शांभवम्
अर्चयित्वा विरूपाक्षं रुद्रलोके महीयते ॥१९॥
तस्मिंस्तीर्थे नरः स्नात्वा भारभूते महात्मनः
यत्रतत्र मृतस्यापि ध्रुवं गाणेश्वरी गतिः ॥२०॥
कार्तिकस्य तु मासस्य अर्चयित्वा महेश्वरम्
अश्वमेधाच्छतगुणं प्रवदंति मनीषिणः ॥२१॥
दीपकानां शतं कृत्वा घृतपूर्णं तु दापयेत्
विमानैः सूर्यसंकाशैर्व्रजते यत्र शंकरः ॥२२॥
वृषभं यः प्रयच्छेत शंखकुंदेंदु संनिभम्
वृषयुक्तेन यानेन रुद्रलोकं स गच्छति ॥२३॥
चरुमेकं तु यो दद्यात्तस्मिंस्तीर्थे नराधिप
पायसं मधुसंयुक्तं भक्ष्याणि विविधानि च ॥२४॥
यथाशक्त्यनुराजेंद्र भोजयेत्सहदक्षिणम्
तस्यतीर्थप्रभावेण सर्वं कोटिगुणं भवेत् ॥२५॥
नर्मदाया जलं सिक्त्वा अर्चयित्वा वृषध्वजम्
दुर्गतिं च न पंश्यंति तस्य तीर्थप्रभावतः ॥२६॥
एतत्तीर्थं समासाद्य यस्तुप्राणान्परित्यजेत्
सर्वपापविशुद्धात्मा व्रजते यत्र शंकरः ॥२७॥
जलप्रवेशं यः कुर्यात्तस्मिंस्तीर्थे नराधिप
हंसयुक्तेन यानेन रुद्रलोकं स गच्छति ॥२८॥
यावच्चंद्रश्च सूर्यश्च हिमवांश्च महोदधिः
गंगाद्याः सरितो यावत्तावत्स्वर्गे महीयते ॥२९॥
अनाशनं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप
गर्भवासे तु राजेंद्र न पुनर्जायते नरः ॥३०
ततो गच्छेत राजेंद्र अटवीतीर्थमुत्तमम्
तत्र स्नात्वा नरो राजन्निंद्रस्यार्द्धासनंलभेत् ॥३१॥
शृंगतीर्थं ततो गच्छेत्सर्वपापप्रणाशनम्
तत्रापि स्नातमात्रस्य ध्रुवं गाणेश्वरी गतिः ॥३२॥
एरंडीनर्मदायाश्च संगमं लोकविश्रुतम्
तत्र तीर्थं महापुण्यं सर्वपापप्रणाशनम् ॥३३॥
उपवासपरो भूत्वा नित्यं ब्रह्मपरायणः
तत्र स्नात्वा तु राजेंद्र मुच्यते ब्रह्महत्यया ॥३४॥
ततो गच्छेत राजेन्द्र नर्मदोदधिसंगमम्
जमदग्निरिति ख्यातं सिद्धो यत्र जनार्दनः ॥३५॥
यत्रेष्ट्वा बहुभिर्यज्ञैरिंद्रो देवाधिपोभवत्
तत्र स्नात्वा नरो राजन्नर्मदोदधिसंगमे ॥३६॥
त्रिगुणस्याश्वमेधस्य फलं प्राप्नोति मानवः
पश्चिमोदधिसायुज्यं मुक्तिद्वारविघाटनम् ॥३७॥
तत्र देवाः सगंधर्वा ऋषयः सिद्धचारणाः
आराधयंति देवेशं त्रिसंध्यं विमलेश्वरम् ॥३८॥
सर्वपापविशुद्धात्मा रुद्रलोके महीयते
विमलेश्वरपरं तीर्थं न भूतं न भविष्यति ॥३९॥
तत्रोपवासं कृत्वा ये पश्यंति विमलेश्वरम्
सर्वपापविशुद्धात्मा रुद्रलोकं व्रजंति ते ॥४०॥
ततो गच्छेत राजेंद्र केशिनीतीर्थमुत्तमम्
तत्र स्नात्वा नरो राजन्नुपवासपरायणः ॥४१॥
उपोष्य रजनीमेकां नियतो नियताशनः
तत्र तीर्थप्रभावेण मुच्यते ब्रह्महत्यया ॥४२॥
सर्वतीर्थाभिषेकं च यः पश्येत्सागरेश्वरम्
योजनाभ्यंतरे तिष्ठेदावर्ते संस्थितः शिवः ॥४३॥
तं दृष्ट्वा सर्वतीर्थानि दृष्टानि स्युर्न संशयः
सर्वपापविनिर्मुक्तो यत्र रुद्र सः गच्छति ॥४४॥
नर्मदासंगमं यावद्यावच्चामरकंटकम्
तत्रांतरे महाराजन्तीर्थकोट्योदकस्थिताः ॥४५॥
तीर्थात्तीर्थाटनं चर्या ऋषिकोटिनिषेविता
अग्निहोत्रैश्च दिव्यांशैः सर्वैर्ज्ञानपरायणैः ॥४६॥
सेवितास्तेन राजेंद्र ईप्सितार्थप्रदायिकाः
यश्चेदं वै पठेन्नित्यं शृणुयाद्वापि भक्तितः ॥४७॥
तं तु तीर्थानि सर्वाणि अभिषिंचंति पांडव
नर्मदा च सदा प्रीता भवेद्वै नात्र संशयः ॥४८॥
प्रीतस्तस्य भवेद्रुद्रो मार्कंडेयो महामुनिः
वंध्या च लभते पुत्रान्दुर्भगा सुभगाभवेत् ॥४९॥
कुमारीं लभते भर्त्ता यच्च यो वाञ्छते फलम्
तदेव लभते सर्वं नात्र कार्या विचारणा ॥५०॥
ब्राह्मणो वेदमाप्नोति क्षत्रियो विजयी भवेत्
वैश्यस्तु लभते धान्यं शूद्रः प्राप्नोति सद्गतिम् ॥५१॥
मूर्खस्तु लभते विद्यां त्रिसंध्यं यः पठेन्नरः
नरकं च न पश्येत वियोनिं च न गच्छति ॥५२॥

इति श्रीपाद्मेमहापुराणे स्वर्गखंडे एकविंशोऽध्यायः ॥२१॥

N/A

References : N/A
Last Updated : November 03, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP