संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|स्वर्गखण्डः|
अध्यायः ५६

स्वर्गखण्डः - अध्यायः ५६

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


व्यास उवाच-
नाद्याच्छूद्रस्य विप्रोन्नं मोहाद्वा यदि कामतः
स शूद्रयोनिं व्रजति यस्तु भुंक्ते त्वनापदि ॥१॥
षण्मासान्यो द्विजो भुंक्ते शूद्रस्यान्नं विगर्हितम्
जीवन्नेव भवेच्छूद्रो मृतः श्वा चाभिजायते ॥२॥
ब्राह्मणक्षत्रियविशां शूद्रस्य च मुनीश्वराः
यस्यान्नेनोदरस्थेन मृतस्तद्योनिमाप्नुयात् ॥३॥
राजान्नं वर्तकान्नं च षंढान्नं चर्म्मकारिणाम्
गणान्नं गणिकान्नं च षडन्नं च विवर्जयेत् ॥४॥
चक्रोपजीवि रजक तस्करध्वजिनां तथा
गांधर्वलोहकारान्नं मृतकान्नं विवर्जयेत् ॥५॥
कुलाल चित्रकारान्नं वार्धुषेः पतितस्य च
पौनर्भवच्छत्रिकयोरभिशप्तस्य चैव हि ॥६॥
सुवर्णकार शैलूष व्याध वंध्यातुरस्य च
चिकित्सकस्य चैवान्नं पुंश्चल्या दंडकस्य च ॥७॥
स्तेन नास्तिकयोरन्नं देवतानिंदकस्य च
सोमविक्रयिणश्चान्नं श्वपाकस्य विशेषतः ॥८॥
भार्य्याजितस्य चैवान्नं यस्य चोपपतिर्गृहे
उत्सृष्टस्य कदर्यस्य तथैवोच्छिष्टभोजिनः ॥९॥
पापीयोन्नं च संघान्नं शस्त्राजीवस्य चैव हि
भीतस्य रुदितस्यान्नमवक्रुष्टं परिक्षतम् ॥१०॥
ब्रह्मद्विषः पापरुचेः श्राद्धान्नं मृतकस्य च
वृथापाकस्य चैवान्नं शावान्नं चातुरस्य च ॥११॥
अप्रजानां तु नारीणां कृतघ्नस्य तथैव च
कारुकान्नं विशेषेण शस्त्रविक्रयिणस्तथा ॥१२॥
शौंडान्नं घांटिकान्नं च भिषजामन्नमेव च
विद्वत्प्रजननस्यान्नं परिवेत्रन्नमेव च ॥१३॥
पुनर्भुवो विशेषेण तथैव दिधिषूपतेः
अवज्ञातं चावधूतं सरोषं विस्मयान्वितम् ॥१४॥
गुरोरपि न भोक्तव्यमन्नं संस्कारवर्जितम्
दुष्कृतं हि मनुष्यस्य सर्वमन्ने व्यवस्थितम् ॥१५॥
यो यस्यान्नं समश्नाति स तस्याश्नाति किल्बिषम्
अर्द्धका कुलं मित्रं च गोपालो वाहनापि तौ ॥१६॥
एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत्
कुशीलवः कुंभकश्च क्षेत्रकर्मक एव च ॥१७॥
एते शूद्रेषु भोज्यान्ना दृष्ट्वा स्वल्पगुणं बुधैः
पायसं स्नेहपक्वं च गोरसश्चैव सक्तवः ॥१८॥
पिण्याकं चैव तैलं च शूद्राद्ग्राह्यं द्विजातिभिः
वृंताकं नालिकाशाकं कुसुंभं भस्मकं तथा ॥१९॥
पलांडुं लशुनं शुक्तं निर्य्यासं चैव वर्जयेत्
छत्राकं विड्वराहं च स्विन्नं पीयूषमेव च ॥२०॥
विलयं विमुखं चैव कोरकाणि विवर्जयेत्
गृंजनं किंशुकं चैव कूष्मांडं च तथैव च ॥२१॥
उदुंबरमलाबुं च जग्ध्वा पतति वै द्विजः
तथा कृसरसंयावौ पायसापूपमेव च ॥२२॥
अनुपाकृत मांसं च देवान्नानि हवींषि च
यवागूं मातुलिगं च मत्स्यानप्यनुपाकृतान् ॥२३॥
नीपं कपित्थं प्लक्षं च प्रयत्नेन विवर्जयेत्
पिण्याकं चोद्धृतस्नेहं देवधान्यं तथैव च ॥२४॥
रात्रौ च तिलसंबंधं प्रयत्नेन दधि त्यजेत्
नाश्नीयात्पयसा तक्रं नाभक्ष्यानुपयोजयेत् ॥२५॥
कृमिदुष्टं भावदुष्टं मृत्संसर्गं च वर्जयेत्
कृमिकीटावपन्नं च सुहृत्क्लेदं च नित्यशः ॥२६॥
श्वाघ्रातं च पुनः सिद्धं चंडालावेक्षितं तथा
उदक्यया च पतितैर्गवा संघ्रातमेव च ॥२७॥
असंगतं पर्य्युषितं पर्यस्तान्नं च नित्यशः
काककुक्कुटसंस्पृष्टं कृमिभिश्चैव संगतम् ॥२८॥
मनुष्यैरप्यवघ्रातं कुष्ठिना स्पृष्टमेव च
न रजस्वलया दत्तं न पुंश्चल्या सरोगया ॥२९॥
मलवद्वाससा वापि परवासोथ वर्जयेत्
विवत्सायाश्च गोक्षीरं मेषस्यानिर्दशस्य च ॥३०॥
आविकं संधिनीक्षीरमपेयं मनुरब्रवीत्
बलाकं हंसदात्यूहं कलविंकं शुकं तथा ॥३१॥
कुरुरं च चकोरं च जालपादं च कोकिलम्
वायसान्खंजरीटांश्च श्येनं गृध्रं तथैव च ॥३२॥
उलूकं चक्रवाकं च भासं पारावतं तथा
कपोतं टिट्टिभं चैव ग्रामकुक्कुटमेव च ॥३३॥
सिंहं व्याघ्रं च मार्जारं श्वानं सूकरमेव च
शृगालं मर्कटं चैव गर्द्दभं न च भक्षयेत् ॥३४॥
न भक्षयेत्सर्पमृगाञ्छिखिनोन्यान्वनेचरान्
जलेचरान्स्थलचरान्प्राणिनश्चेति धारणा ॥३५॥
गोधा कूर्मः शशः खड्गः सल्लकश्चेति सत्तमाः
भक्ष्यान्पंचनखान्नित्यं मनुराह प्रजापतिः ॥३६॥
मत्स्यान्सशल्कान्भुंजीत मांसं रौरवमेव च
निवेद्य देवताभ्यस्तु ब्राह्मणेभ्यश्च नान्यथा ॥३७॥
मयूरं तित्तिरं चैव कपोतं च कपिंजलम्
वार्ध्रीणसं बकं भक्ष्यं मीनं हंसं पराजितम् ॥३८॥
शफरी सिंहतुंडं च तथा पाठीनरोहितौ
मत्स्याश्चैते समुद्दिष्टा भक्षणीया द्विजोत्तमाः ॥३९॥
प्रोक्षितं भक्षयेदेषां मांसं च द्विजकाम्यया
यथाविधि प्रयुक्तं च प्राणानामपि चात्यये ॥४०॥
भक्षयेन्नैव मांसानि शेषभोजी न लिप्यते
औषधार्थमशक्तो वा नियोगाद्यज्ञकारणात् ॥४१॥
आमंत्रितश्च यः श्राद्धे दैवे वा मांसमुत्सृजेत्
यावंति पशुरोमाणि तावन्नरकमृच्छति ॥४२॥
अदेयं वाप्यपेयं वा तथैवास्पृश्यमेव वा
द्विजातीनामनालोक्यं नित्यं मद्यमिति स्थितिः ॥४३॥
तस्मात्सर्वप्रयत्नेन मद्यं नित्यं विवर्जयेत्
पीत्वा पतति कर्म्मभ्यस्त्वसंभाष्यो भवेद्द्विजः ॥४४॥
भक्षयित्वाप्यभक्ष्याणि पीत्वाऽपेयान्यपि द्विजः
नाधिकारी भवेत्तावद्यावत्तन्न जहात्यधः ॥४५॥
तस्मात्परिहरेन्नित्यमभक्ष्याणि प्रयत्नतः
अपेयानि च विप्रो वै तथा चेद्याति रौरवम् ॥४६॥
इति श्रीपाद्मे महापुराणे स्वर्गखंडे भक्ष्याभक्ष्यनियमो
नाम षट्पंचाशत्तमोऽध्यायः ॥५६॥

N/A

References : N/A
Last Updated : November 03, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP