संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|स्वर्गखण्डः|
अध्यायः ५९

स्वर्गखण्डः - अध्यायः ५९

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


व्यास उवाच-
एवं वनाश्रमे स्थित्वा तृतीयं भागमायुषः
चतुर्थं चायुषो भागं संन्यासेन नयेत्क्रमात् ॥१॥
अग्नीनात्मनि संस्थाप्य द्विजः प्रव्रजितो भवेत्
योगाभ्यासरतः शांतो ब्रह्मविद्यापरायणः ॥२॥
यदा मनसि संपन्नं वैराग्यं सर्ववस्तुषु
तदा संन्यासमिच्छेच्च पतितः स्याद्विपर्यये ॥३॥
प्राजापत्यां निरूप्येष्टिमाग्नेयीमथवा पुनः
दांतः शुक्लकषायोसौ ब्रह्माश्रममुपाश्रयेत् ॥४॥
ज्ञानसंन्यासिनः केचिद्वेदसंन्यासिनोऽपरे
कर्मसंन्यासिनस्त्वन्ये त्रिविधाः परिकीर्तिताः ॥५॥
यः सर्वत्र विनिर्मुक्तो निर्द्वंद्वश्चैव निर्भयः
प्रोच्यते ज्ञानसंन्यासी आत्मन्येव व्यवस्थितः ॥६॥
वेदमेवाभ्यसेन्नित्यं निराशीर्निष्परिग्रहः
प्रोच्यते वेदसंन्यासी मुमुक्षुर्विजितेंद्रियः ॥७॥
यस्त्वग्निमात्मसाकृत्वा ब्रह्मार्पणपरो द्विजः
ज्ञेयः स कर्मसंन्यासी महायज्ञपरायणः ॥८
त्रयाणामपि चैतेषां ज्ञानी त्वभ्यधिको मतः
न तस्य विद्यते कार्यं न लिंगं वा विपश्चितः ॥९॥
निर्ममो निर्भयः शांतो निर्द्वंद्वः पर्णभोजनः
जीर्णकौपीनवासाः स्यान्नग्नो वा ध्यानतत्परः ॥१०॥
ब्रह्मचारी जिताहारो ग्रामादन्नं समाहरेत्
अध्यात्मरतिरासीत निरपेक्षो निराशिषः ॥११॥
आत्मनैव सहायेन सुखार्थं विचरेदिह
नाभिनंदेत मरणं नाभिनंदेत जीवनम् ॥१२॥
कालमेव प्रतीक्षेत निर्देशं भृतको यथा
नाध्येतव्यं न वर्तव्यं श्रोतव्यं न कदाचन ॥१३॥
एवं ज्ञानपरो योगी ब्रह्मभूयाय कल्पते
एकवासाथ वा विद्वान्कौपीनाच्छादनोपि वा ॥१४॥
मुंडी शिखी वाथ भवेत्त्रिदंडी निष्परिग्रहः
काषायवासाः सततं ध्यानयोगपरायणः ॥१५॥
ग्रामांते वृक्षमूले वा वसेद्देवालयेपि वा
समः शत्रौ तथा मित्रे तथा मानापमानयोः ॥१६॥
भैक्ष्येण वर्तयेन्नित्यं नैकान्नादी भवेत्क्वच्चित्
यस्तु मोहेन वान्यस्मादेकान्नादी भवेद्यतिः ॥१७॥
न तस्य निष्कृतिः काचिद्धर्मशास्त्रेषु दृश्यते
रागद्वेषवियुक्तात्मा समलोष्टाश्मकांचनः ॥१८॥
प्राणिहिंसानिवृत्तश्च मौनी स्यात्सर्वनिस्पृहः
दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् ॥१९॥
सत्यपूतां वदेद्वाणीं मनःपूतं समाचरेत्
नैकत्र निवसेद्देशे वर्षाभ्योन्यत्र भिक्षुकः ॥२०॥
स्नात्वा शौचयुतो नित्यं कमंडलुकरः शुचिः
ब्रह्मचर्यरतो नित्यं वनवासरतो भवेत् ॥२१॥
मोक्षशास्त्रेषु निरतो ब्रह्मसूत्री जितेंद्रियः
दंभाहंकारनिर्मुक्तो निंदापैशुन्यवर्जितः ॥२२॥
आत्मज्ञानगुणोपेतो यदि मोक्षमवाप्नुयात्
अभ्यसेत्सततं देवं प्रणवाख्यं सनातनम् ॥२३॥
स्नात्वाचम्य विधानेन शुचिर्देवालयादिषु
यज्ञोपवीती शांतात्मा कुशपाणिः समाहितः ॥२४॥
धौतकाषायवसनो तस्मिञ्छन्नतनूरुहः
अधियज्ञं ब्रह्मजपेदाधिदैविकमेव च ॥२५॥
आध्यात्मिकं च सततं वेदान्ताभिहितं च यत्
पुत्रेषु चाथ निवसन्ब्रह्मचारी यतिर्मुनिः ॥२६॥
वेदमेवाभ्यसेन्नित्यं स याति परमां गतिम्
अहिंसासत्यमस्तेयं ब्रह्मचर्यं तपः परम् ॥२७॥
क्षमादया च संतोषो व्रतान्यस्य विशेषतः
वेदांतज्ञाननिष्ठो वा पंचयज्ञान्समाहितः ॥२८॥
कुर्य्यादहरहः स्नात्वा भिक्षार्थे नैव तेन हि
होममंत्रान्जपेन्नित्यं कालेकाले समाहितः ॥२९॥
स्वाध्यायं चान्वहं कुर्य्यात्सावित्रीं संध्ययोर्जपेत्
ध्यायीत सततं देवमेकांतं परमेश्वरम् ॥३०॥
एकान्नं वर्जयेन्नित्यं कामं क्रोधं परिग्रहम्
एकवासा द्विवासा वा शिखी यज्ञोपवीतवान्
कमंडलुकरो विद्वांस्त्रिदंडो याति तत्परम् ॥३१॥
इति श्रीपाद्मे महापुराणे स्वर्गखंडे यतिधर्मनिरूपणं
नामैकोनषष्टितमोऽध्यायः ॥५९॥

N/A

References : N/A
Last Updated : November 03, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP