संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|स्वर्गखण्डः|
अध्यायः २

स्वर्गखण्डः - अध्यायः २

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सूत उवाच-
आदिसर्गमहं तावत्कथयामि द्विजोत्तमाः
ज्ञायते येन भगवान्परमात्मा सनातनः ॥१॥
सृष्टेषु प्रलयादूर्ध्वं नासीत्किंचिद्द्विजोत्तमाः
ब्रह्मसंज्ञमभूदेकं ज्योतिर्वै सर्वकारकम् ॥२॥
नित्यं निरंजनं शांतं निर्मलं नित्यनिर्मलम्
आनंदसागरंस्वच्छं यत्कांक्षंति मुमुक्षवः ॥३॥
सर्वज्ञं ज्ञानरूपत्वादनंतमजमव्ययम्
अविनाशि सदास्वच्छमच्युतं व्यापकं महत् ॥४॥
सर्गकाले तु संप्राप्ते ज्ञात्वा तं ज्ञानरूपकम्
आत्मलीनं विकारं च तत्स्रष्टुमुपचक्रमे ॥५॥
तस्मात्प्रधानमुद्भूतं ततश्चापि महानभूत्
सात्विको राजसश्चैव तामसश्च त्रिधा महान् ॥६॥
प्रधानेनावृतो ह्येव त्वचा बीजमिवावृतम्
वैकारिकस्तैजसश्च भूतादिश्चैव तामसः ॥७॥
त्रिविधोयमहंकारो महत्तत्वादजायत
यथा प्रधानेन महान्महता स तथा वृतः ॥८॥
भूतादिस्तु विकुर्वाणः शब्दतन्मात्रकं ततः
ससर्ज शब्दतन्मात्रादाकाशं शब्दलक्षणम् ॥९॥
शब्दमात्रं तथाकाशं भूतादिः सममावृणोत्
शब्दमात्रं तथाकाशं स्पर्शमात्रं ससर्ज ह ॥१०॥
बलवानभवद्वायुस्तस्य स्पर्शो गुणो मतः
आकाशं शब्दमात्रं तु स्पर्शमात्रं समावृणोत् ॥११॥
ततो वायुविकुर्वाणो रूपमात्रं ससर्ज ह
ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते ॥१२॥
स्पर्शमात्रस्तु वै वायू रूपमात्रं समावृणोत्
ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्ज ह ॥१३॥
संभवंति ततोंभांसि रसमात्राणि तानि तु
रसमात्राणिचांभांसि रूपमात्रं समावृणोत् ॥१४॥
विकुर्वाणानिचांभांसिगंधमात्रंससर्जिरे
तस्माज्जाता मही चेयं सर्वभूतगुणाधिका ॥१५॥
ससंघातो यतस्तस्मात्तस्य गंधो गुणो मतः
तस्मिंस्तस्मिंस्तु तन्मात्रात्तेन तन्मात्रता स्मृता ॥१६॥
तन्मात्राण्यविशेषाणि विशेषाः क्रमशो पराः
भूततन्मात्रसर्गोयमहंकारात्तु तामसात् ॥१७॥
कीर्तितस्तु समासेन मुनिवर्यास्तपोधनाः
तैजसानींद्रियाण्याहुर्देवा वैकारिका दश ॥१८॥
एकादशं मनश्चात्र कीर्तितं तत्त्वचिंतकैः
ज्ञानेंद्रियाणि पंचात्र पंचकर्मेंद्रियाणि च ॥१९॥
तानि वक्ष्यामि तेषां च कर्माणि कुलपावनाः
श्रवणं त्वक्चक्षुर्जिह्वा नासिका चैव पंचमी ॥२०॥
शब्दादिज्ञानसिद्ध्यर्थं बुद्धियुक्तानि पंच वै
पायूपस्थं हस्तपादौ कीर्तिता वाक्चपंचमी ॥२१॥
विसर्गानंदनादानगत्युक्तिकर्मतत्स्मृतम्
आकाशवायुतेजांसि सलिलं पृथिवी तथा ॥२२॥
शब्दादिभिर्गुणैर्विप्राः संयुक्ता उत्तरोत्तरैः
नानावीर्याः पृथग्भूतास्ततस्ते संहतिं विना ॥२३॥
नाशक्नुवन्प्रजाः स्रष्टुमसमागत्य कृत्स्नशः
समेत्यान्योन्यसंयोगं परस्परमथाश्रयात् ॥२४॥
एकसंघास्सलक्ष्याश्च संप्राप्यैक्यमशेषतः
पुरुषाधिष्ठितत्वाच्च प्रधानानुग्रहेण च ॥२५॥
महदादयो विशेषांता अंडमुत्पादयंति ते
तत्क्रमेण विवृद्धं तु जलबुद्बुदवत्सदा ॥२६
भूतेभ्योंडं महाप्राज्ञा वृद्धं तदुदकेशयम्
प्राकृतं ब्रह्मरूपस्य विष्णोः स्थानमनुत्तमम् ॥२७॥
तत्राव्यक्तस्वरूपोसौ विष्णुर्विश्वेश्वरः प्रभुः
ब्रह्मरूपं समास्थाय स्वयमेव व्यवस्थितः ॥२८॥
स्वेदजांडमभूत्तस्य जरायुश्च महीधराः
गर्भोदकं समुद्राश्च तस्याभून्महदात्मनः ॥२९
साद्रिद्वीपसमुद्राश्च सज्योतिर्लोकसंग्रहः
तस्मिन्नंडेभवत्सर्वं सदेवासुरमानुषम् ॥३०॥
अनादिनिधनस्यैव विष्णोर्नाभेः समुत्थितम्
यत्पद्मं तद्धैममंडमभूच्छ्रीकेशवेच्छया ॥३१॥
रजोगुणधरो देवः स्वयमेव हरिः परः
ब्रह्मरूपंसमास्थाय जगत्स्रष्टुं प्रवर्तते ॥३२॥
सृष्टं च पात्यनुयुगं यावत्कल्पविकल्पना
नारसिंहादिरूपेण रुद्ररुपेण संहरेत् ॥३३॥
सब्रह्मरूपं विसृजन्महात्मा जगत्समस्तं परिपातुमिच्छन्
रामादिरूपं स तु गृह्य याति बभूव रुद्रो जगदेतदत्तुम् ॥३४॥
इति श्रीपाद्मेमहापुराणेस्वर्गखंडेद्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : November 01, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP