संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|स्वर्गखण्डः|
अध्यायः ४४

स्वर्गखण्डः - अध्यायः ४४

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


मार्कंडेय उवाच-
शृणु राजन्प्रयागस्य माहात्म्यं पुनरेव तु
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥१॥
मानसं नाम तत्तीर्थं गंगायामुत्तरे तटे
त्रिरात्रोपोषितो भूत्वा सर्वान्कामानवाप्नुयात् ॥२॥
गोभूहिरण्यदानेन यत्फलं प्राप्नुयान्नरः
एतत्फलमवाप्नोति तत्तीर्थं स्मरते पुनः ॥३॥
अकामो वा सकामो वा गंगायां यो विपद्यते
मृतस्तु भवति स्वर्गे नरकं न च पश्यति ॥४॥
अप्सरोगणसंगीतैः सुप्तोऽसौ प्रतिबुध्यते
हंससारसयुक्तेन विमानेन स गच्छति ॥५॥
बहुवर्षाणि राजेन्द्र षट्सहस्राणि भुंजते
ततः स्वर्गात्परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः ॥६॥
सुवर्णमणिमुक्ताढ्ये जायते स महाकुले
षष्टितीर्थसहस्राणि षष्टितीर्थशतानि च ॥७॥
माघेमासि गमिष्यंति गंगायमुनसंगमे
गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् ॥८॥
प्रयागे माघमासे तु त्र्यहंस्नानस्य तत्फलम्
गंगायमुनयोर्मध्ये पंचाग्निं यस्तु साधयेत् ॥९॥
अहीनांगो ह्यरोगश्च पंचेन्द्रियसमन्वितः
यावंति रोमकूपाणि तस्य गात्रस्य देहिनः ॥१०॥
तावद्वर्षसहस्राणि स्वर्गलोके महीयते
ततः स्वर्गात्परिभ्रष्टो जंबूद्वीपपतिर्भवेत् ॥११॥
स भुक्त्वा विपुलान्भोगांस्तत्तीर्थं भजते नरः
जलप्रवेशं यः कुर्यात्संगमे लोकविश्रुते ॥१२॥
राहुग्रस्तो यथा सोमो विमुक्तः सर्वपातकैः
सोमलोकमवाप्नोति सोमेन सह मोदते ॥१३॥
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च
स्वर्गलोकमवाप्नोति ऋषिगंधर्वसेवितः ॥१४॥
परिभ्रष्टस्तु राजेंद्र समृद्धे जायते कुले
अधःशिरास्तु यो ज्वालामूर्ध्वपादः पिबेन्नरः ॥१५॥
शतं वर्षसहस्राणि स्वर्गलोके महीयते
परिभ्रष्टस्तु राजेंद्र अग्निहोत्री भवेन्नरः ॥१६॥
भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थं भजते नरः
यस्तु देहं विकर्तित्वा शकुनिभ्यः प्रयच्छति ॥१७॥
विहंगैरुपभुक्तस्य शृणु तस्यापि यत्फलम्
शतं वर्षसहस्राणां सोमलोके महीयते ॥१८॥
ततः स्वर्गात्परिभ्रष्टो राजा भवति धार्मिकः
गुणवान्रूपसंपन्नो विद्वान्सुप्रियदेहवान् ॥१९॥
भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थं भजते पुनः
यामुने चोत्तरे कूले प्रयागस्य तु दक्षिणे ॥२०॥
ऋणप्रमोचनं नाम तीर्थं तत्परमं स्मृतम्
एकरात्रोषितो भूत्वा ऋणैः सर्वैः प्रमुच्यते ॥२१॥
सूर्यलोकमवाप्नोति अनृणी च सदा भवेत् ॥२२॥
इति श्रीपाद्मे महापुराणे स्वर्गखंडे प्रयागमाहात्म्ये चतुश्चत्वारिंशोऽध्यायः ॥४४॥

N/A

References : N/A
Last Updated : November 03, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP