संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|स्वर्गखण्डः|
अध्यायः ४८

स्वर्गखण्डः - अध्यायः ४८

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


युधिष्ठिर उवाच-
कथा सर्वात्वियं प्रोक्ताप्रयागस्य महामुने
एवं मे सर्वमाख्याहि यथा च मम तारयेत् ॥१॥
मार्कंडेय उवाच-
शृणु राजन्प्रवक्ष्यामि प्रोक्तं सर्वमिदं जगत्
ब्रह्माविष्णुस्तथेशानो देवता प्रभुरव्ययः ॥२॥
ब्रह्मा सृजति भूतानि स्थावरं जंगमं च यत्
तान्येतानि परो लोके विष्णुः पालयति प्रजाः ॥३॥
कल्पांते तत्समग्रं हि रुद्रः संहरते जगत्
न ददाति च नाध्येति न कदाचिद्विनश्यति ॥४॥
ईश्वरः सर्वभूतानां यः पश्यति स पश्यति
उत्तरेण प्रतिष्ठानादिदानीं ब्रह्म तिष्ठति ॥५॥
महेश्वरो वटे भूत्वा तिष्ठते परमेश्वरः
ततो देवाः सगंधर्वाः सिद्धाश्च परमर्षयः ॥६॥
रक्षंति परमं नित्यं पापकर्मपरायणान्
ये तु चान्ये च तिष्ठंति न यांति परमां गतिम् ॥७॥
युधिष्ठिर उवाच-
अप्याह मे यथातत्त्वं यथैषां तिष्ठते श्रुतम्
केन वा कारणेनैव तिष्ठंति लोकसंमताः ॥८॥
मार्कंडेय उवाच-
प्रयागे निवसंत्येते ब्रह्मविष्णुमहेश्वराः
कारणं तु प्रवक्ष्यामि शृणु तत्त्वं युधिष्ठिर ॥९॥
पंचयोजनविस्तीर्णं प्रयागस्य तु मंडलम्
तिष्ठंति रक्षणार्थाय पापकर्मनिवारणाः ॥१०॥
तस्मिंस्तु स्वल्पकं पापं नरके पातयिष्यति
एवं ब्रह्मा च विष्णुश्च प्रयागे समहेश्वरः ॥११॥
सप्तद्वीपाः समुद्राश्च पर्वताश्च महीतले
तिष्ठंति ध्रियमाणाश्च यावदाभूतसंप्लवम् ॥१२॥
ये चान्ये बहवः सर्वे तिष्ठंति च युधिष्ठिर
पृथिवीस्थानमारभ्य निर्मितं दैवतैस्त्रिभिः ॥१३
प्रजापतेरिदं क्षेत्रं प्रयागमिति विश्रुतम्
एतत्पुण्यं पवित्रं च प्रयागं तु युधिष्ठिर ॥१४॥
स्वराज्यं कुरु राजेंद्र भ्रातृभिः सहितो भव ॥१५॥
इति श्रीपाद्मे महापुराणे स्वर्गखंडे प्रयागमाहात्म्ये
अष्टचत्वारिंशोऽध्यायः ॥४८॥

N/A

References : N/A
Last Updated : November 03, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP