संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|स्वर्गखण्डः| अध्यायः ४८ स्वर्गखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ स्वर्गखण्डः - अध्यायः ४८ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ४८ Translation - भाषांतर युधिष्ठिर उवाच-कथा सर्वात्वियं प्रोक्ताप्रयागस्य महामुनेएवं मे सर्वमाख्याहि यथा च मम तारयेत् ॥१॥मार्कंडेय उवाच-शृणु राजन्प्रवक्ष्यामि प्रोक्तं सर्वमिदं जगत्ब्रह्माविष्णुस्तथेशानो देवता प्रभुरव्ययः ॥२॥ब्रह्मा सृजति भूतानि स्थावरं जंगमं च यत्तान्येतानि परो लोके विष्णुः पालयति प्रजाः ॥३॥कल्पांते तत्समग्रं हि रुद्रः संहरते जगत्न ददाति च नाध्येति न कदाचिद्विनश्यति ॥४॥ईश्वरः सर्वभूतानां यः पश्यति स पश्यतिउत्तरेण प्रतिष्ठानादिदानीं ब्रह्म तिष्ठति ॥५॥महेश्वरो वटे भूत्वा तिष्ठते परमेश्वरःततो देवाः सगंधर्वाः सिद्धाश्च परमर्षयः ॥६॥रक्षंति परमं नित्यं पापकर्मपरायणान्ये तु चान्ये च तिष्ठंति न यांति परमां गतिम् ॥७॥युधिष्ठिर उवाच-अप्याह मे यथातत्त्वं यथैषां तिष्ठते श्रुतम्केन वा कारणेनैव तिष्ठंति लोकसंमताः ॥८॥मार्कंडेय उवाच-प्रयागे निवसंत्येते ब्रह्मविष्णुमहेश्वराःकारणं तु प्रवक्ष्यामि शृणु तत्त्वं युधिष्ठिर ॥९॥पंचयोजनविस्तीर्णं प्रयागस्य तु मंडलम्तिष्ठंति रक्षणार्थाय पापकर्मनिवारणाः ॥१०॥तस्मिंस्तु स्वल्पकं पापं नरके पातयिष्यतिएवं ब्रह्मा च विष्णुश्च प्रयागे समहेश्वरः ॥११॥सप्तद्वीपाः समुद्राश्च पर्वताश्च महीतलेतिष्ठंति ध्रियमाणाश्च यावदाभूतसंप्लवम् ॥१२॥ये चान्ये बहवः सर्वे तिष्ठंति च युधिष्ठिरपृथिवीस्थानमारभ्य निर्मितं दैवतैस्त्रिभिः ॥१३प्रजापतेरिदं क्षेत्रं प्रयागमिति विश्रुतम्एतत्पुण्यं पवित्रं च प्रयागं तु युधिष्ठिर ॥१४॥स्वराज्यं कुरु राजेंद्र भ्रातृभिः सहितो भव ॥१५॥इति श्रीपाद्मे महापुराणे स्वर्गखंडे प्रयागमाहात्म्येअष्टचत्वारिंशोऽध्यायः ॥४८॥ N/A References : N/A Last Updated : November 03, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP