संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|स्वर्गखण्डः|
अध्यायः ३६

स्वर्गखण्डः - अध्यायः ३६

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


नारद उवाच-
वाराणस्यां महाराज मध्यमेशं परात्परम्
तस्मिन्स्थाने महादेवो देव्या सह महेश्वरः ॥१॥
रमते भगवान्नित्यं रुद्रैश्च परिवारितः
तत्र पूर्वं हृषीकेशो विश्वात्मा देवकीसुतः ॥२॥
उवास वत्सरं कृष्णः सदा पाशुपतैर्युतः
भस्मोद्धूलितसर्वांगो रुद्राध्ययनतत्परः ॥३॥
आराधयन्हरिः शंभुं कृत्वा पाशुपतंव्रतम्
तस्य ते बहवः शिष्याः ब्रह्मचर्यपरायणाः ॥४॥
लब्ध्वा तद्वदनाज्ज्ञानं दृष्टवंतो महेश्वरम्
तस्य देवो महादेवः प्रत्यक्षं नीललोहितः ॥५॥
ददौ कृष्णस्य भगवान्वरदो वरमुत्तमम्
येऽर्चयंति च गोविंदं मद्भक्ता विधिपूर्वकम् ॥६॥
तेषां तदैश्वरं ज्ञानमुत्पत्स्यति जगन्मयम्
नमस्योऽर्चयितव्यश्च ध्यातव्यो मत्परैर्जनैः ॥७॥
भविष्यंति न संदेहो मत्प्रसादाद्द्विजातयः
येऽत्र द्रक्ष्यंति देवेशं स्नात्वा देवं पिनाकिनम् ॥८॥
ब्रह्महत्यादिकं पापं तेषामाशु विनश्यति
प्राणांस्त्यक्ष्यंति ये र्मत्याः पापकर्मरता अपि ॥९॥
ते यांति तत्परं स्थानं नात्र कार्या विचारणा
धन्यास्तु खलु ते विज्ञा मंदाकिन्यां कृतोदकाः ॥१०॥
अर्चयित्वा महादेवं मध्यमेश्वरमीश्वरम्
ज्ञानं दानं तपः श्राद्धं पिंडनिर्वपणं त्विह ॥११॥
एकैकशः कृतं कर्म पुनात्यासप्तमं कुलम्
सन्निहत्यामुपस्पृश्य राहुग्रस्ते दिवाकरे ॥१२॥
यत्फलं लभते मर्त्त्यस्तस्माद्दशगुणं त्विह
एवमुक्तं महाराज माहात्म्यं मध्यमेश्वरे
यः शृणोति परं भक्त्या स याति परमं पदम् ॥१३॥
इति श्रीपाद्मे महापुराणे स्वर्गखंडे वाराणसीमाहात्म्ये षट्त्रिंशोऽध्यायः ॥३६॥

N/A

References : N/A
Last Updated : November 03, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP