संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|स्वर्गखण्डः|
अध्यायः २९

स्वर्गखण्डः - अध्यायः २९

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


नारदउवाच-
ततो गच्छेत राजेंद्र कालिंदीतीर्थमुत्तमम्
तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात् ॥१॥
पुष्करे तु कुरुक्षेत्रे ब्रह्मावर्त्ते पृथूदके
अविमुक्ते सुवर्णाख्ये यत्फलं लभते नरः ॥२॥
तत्फलं समवाप्नोति यमुनायां नरोत्तम
स्वर्गभोगेतिरागो वै येषां मनसि वर्तते ॥३॥
यमुनायां विशेषेण स्नानदानेन सत्तम
आयुरारोग्यसंपत्तौ रूपयौवनता गुणे ॥४॥
येषां मनोरथस्तैस्तु न त्याज्यं यमुनाजलम्
ये बिभ्यति नरकादेर्दारिद्र्योऽत्र संति च ॥५॥
सर्वथा तैः प्रयत्नेन तत्र कार्यं निमज्जनम्
दारिद्र्य पाप दौर्भाग्य पंक प्रक्षालनाय वै ॥६॥
ऋते वै यामुनं तोयं न चान्योस्ति युधिष्ठिर
श्रद्धाहीनानि कर्माणि मतान्यर्धफलानि वै
फलं ददाति संपूर्णं यामुनं स्नानमात्रतः ॥७॥
अकामो वा सकामो वा यामुने सलिले नृप
इहामुत्र च दुःखानि मज्जनान्नैव पश्यति ॥८॥
पक्षद्वये यथा चंद्र क्षीःयते वर्द्धते तथा
पातकं नश्यते तत्र स्नानात्पुण्यं विवर्द्धते ॥९॥
यथाब्धौ सुखमायांति रत्नानि विविधानि च
आयुर्वित्तं कलत्राणि संपदः संभवंति च ॥१०॥
कामधेनुर्यथा कामं चिंतामणिर्विचिंतितम्
ददाति यमुनास्नानं तद्वत्सर्वं मनोरथम् ॥११॥
कृते तपः परं ज्ञानं त्रेतायां यजनं तथा
द्वापरे च कलौ दानं कालिंदी सर्वदा शुभा ॥१२॥
सर्वेषां सर्ववर्णानामाश्रमाणां च भूपते
यामुने मज्जनं धर्मं धाराभिः खलु वर्षति ॥१३॥
अस्मिन्वै भारते वर्षे कर्मभूमौ विशेषतः
कालिंद्यस्नायिनां नॄणां निष्फलं जन्मकीर्त्तितम् ॥१४॥
नैश्वर्यं गगने यद्वच्चांद्रे ऽमायां तु मंडले
तद्वन्न भाति सत्कर्म यमुनामज्जनं विना ॥१५॥
व्रतैर्दानैस्तपोभिश्च न तथा प्रीयते हरिः
तत्र मज्जनमात्रेण यथा प्रीणाति केशवः ॥१६॥
न समं विद्यते किंचित्तेजः सौरेण तेजसा
तद्वन्न यमुनास्नानं समानाः क्रतुजाः क्रियाः ॥१७॥
प्रीतये वासुदेवस्य सर्वपापापनुत्तये
कालिंद्या मज्जनं कुर्य्यात्स्वर्गलाभाय मानवः ॥१८॥
किं रक्षितेन देहेन सुपुष्टेन बलीयसा
अध्रुवेण सुदेहेन यमुना मज्जनं विना ॥१९॥
अस्थिस्तंभं स्नायुबंधं मांसक्षतज लेपनम्
चर्मावनद्ध दुर्गंधं पूर्णं मूत्रपुरीषयोः ॥२०॥
जराशोक विपद्व्याप्तं रोगमंदिरमातुरम्
रागमूलमनित्यं च सर्वदोषसमाश्रयम् ॥२१॥
परोपकारपापार्ति परद्रोहपरेर्षिकम्
लोलुपं पिशुनं क्रूरं कृतघ्नं क्षणिकं तथा ॥२२॥
निष्ठुरं दुर्धरं दुष्टं दोषत्रयविदूषितम्
अशुचितापि दुर्गंधि तापत्रयविमोहितम् ॥२३॥
निसर्गतो ऽधर्मरतं तृष्णाशतसमाकुलम्
कामक्रोधमहालोभ नरकद्वारसंस्थितम् ॥२४॥
कृमिवर्चस्तु भस्मादि परिणामगुणावहम्
ईदृक्शरीरं व्यर्थं हि यमुनामज्जनं विना ॥२५॥
बुद्बुदा इव तोयेषु प्रत्यंडा इव पक्षिषु
जायंते मरणायैव यमुनास्नान वर्जिताः ॥२६॥
अवैष्णवो हतो विप्रो हतं श्राद्धमपिंडकम्
अब्रह्मण्यं हतं क्षत्रमनाचार हतं कुलम् ॥२७॥
सदंभश्च हतो धर्म्मः क्रोधेनैव हतं तपः
अदृढं च हतं ज्ञानं प्रमादेन हतं श्रुतम् ॥२८॥
परभक्त्या हता नारी ब्रह्मचारी स्त्रिया हतः
अदीप्तेऽग्नौ हतो होमो हता भक्तिः समायिका ॥२९॥
उपजीव्या हता कन्या स्वार्थे पाकक्रिया हता
शूद्र भक्षो हतो योगः कृपणस्य हतं धनम् ॥३०॥
अनभ्यासहता विद्या हतो बोधो विरोधकृत्
जीवितार्थं हतं तीर्थं जीवनार्थं हतं व्रतम् ॥३१॥
असत्या च हता वाणी तथा पैशुन्यवादिनी
षट्कर्णगो हतो मंत्रो व्यग्रचित्तो हतो जपः ॥३२॥
हतमश्रोत्रिये दानं हतो लोकश्च नास्तिकः
अश्रद्धया हतं सर्वं यत्कृतं पारलौकिकम् ॥३३॥
इह लोको हतो नॄणां दरिद्राणां यथा नृप
मनुष्याणां हतं जन्म कालिदीमज्जनं विना ॥३४॥
उपपातक सर्वाणि पातकानि महांति च
भस्मी भवंति सर्वाणि यमुनामज्जनान्नृप ॥३५॥
वेपंते सर्वपापानि यमुनायां गते नरे
नाशके सर्वपापानां यदि स्नास्यति वारिणि ॥३६॥
पावका इव दीप्यंते यमुनायां नरोत्तमाः
विमुक्ताः सर्वपापेभ्यो मेघेभ्य इव चंद्रमाः ॥३७॥
आर्द्र शुष्कलघुस्थूलं वाङ्मनः कर्मभिः कृतम्
तत्र स्नानं दहेत्पापं पावकः समिधो यथा ॥३८॥
प्रामादिकं च यत्पापं ज्ञानाज्ञानकृतं च यत्
स्नानमात्रेण नश्येत यमुनायां नृपोत्तम ॥३९॥
निष्पापास्त्रिदिवं यांति पापिष्ठा यांति शुद्धताम्
संदेहो नात्र कर्तव्यः स्नाने वै यमुनाजले ॥४०॥
सर्वेऽधिकारिणो ह्यत्र विष्णुभक्तौ तथा नृप
सर्वेषां सर्वदा देवी यमुना पापनाशिका ॥४१॥
एष एव परो मंत्र एतच्च परमं तपः
प्रायश्चित्तं परं चैव यमुनास्नानमुत्तमम् ॥४२॥
नृणां जन्मांतराभ्यासात्कालिंदी मज्जने मतिः
अध्यात्मज्ञानकौशल्यं जन्माभ्यासाद्यथा नृप ॥४३॥
संसारकर्दमालेप प्रक्षालन विशारदम्
पावनं पावनानां च यमुनास्नानमुत्तमम् ॥४४॥
स्नातास्तत्र च ये राजन्सर्वकामफलप्रदे
शुभांश्च भुंजते भोगांश्चंद्र सूर्यग्रहोपमान् ॥४५॥
यमुना मोक्षदा प्रोक्ता मथुरासंगता यदि
मथुरायां च कालिंदी पुण्याधिकविवर्द्धिनी ॥४६॥
अन्यत्र यमुना पुण्या महापातकहारिणी
विष्णुभक्तिप्रदा देवी मथुरा संगता भवेत् ॥४७॥
भक्तिभावेन संयुक्ता कालिंद्यां यदि मज्जयेत्
कल्पकोटिसहस्राणि वसते सन्निधौ हरेः ॥४८॥
मुक्तिं प्रयांति मनुजाः नूनं सांख्येन वर्जिताः
पितरस्तस्य तृप्यंति तृप्ताः कल्पशतैर्दिवि ॥४९॥
ये पिबंति नरा राजन्यमुनासलिलं शुभम्
पंचगव्यसहस्रैस्तु सेवितैः किं प्रयोजनम् ॥५०॥
कोटितीर्थसहस्रैस्तु सेवितैः किं प्रयोजनम्
तत्र दानं च होमश्च सर्वं कोटिगुणं भवेत् ॥५१॥
इति श्रीपाद्मे महापुराणे स्वर्गखंडे ऊनत्रिंशोऽध्यायः ॥२९॥

N/A

References : N/A
Last Updated : November 03, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP