संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|स्वर्गखण्डः|
अध्यायः ३७

स्वर्गखण्डः - अध्यायः ३७

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


नारद उवाच-
अन्यानि च महाराज तीर्थानि पावनानि तु
वाराणस्यां स्थितानीह संशृणुष्व युधिष्ठिर ॥१॥
प्रयागादधिकं तीर्थं प्रयागं परमं शुभम्
विश्वरूपं तथा तीर्थं तालतीर्थमनुत्तमम् ॥२॥
आकाशाख्यं महातीर्थं तीर्थं चैवार्षभं परम्
सुनीलं च महातीर्थं गौरीतीर्थमनुत्तमम् ॥३॥
प्राजापत्यं तथा तीर्थं स्वर्गद्वारं तथैव च
जंबुकेश्वरमित्युक्तं धर्माख्यं तीर्थमुत्तमम् ॥४॥
गयातीर्थं परं तीर्थं तीर्थं चैव महानदी
नारायणपरं तीर्थं वायुतीर्थमनुत्तमम् ॥५॥
ज्ञानतीर्थं परं गुह्यं वाराहं तीर्थमुत्तमम्
यमतीर्थं यथापुण्यं तीर्थं संमूर्तिकं शुभम् ॥६॥
अग्नितीर्थं महाराज कलशेश्वरमुत्तमम्
नागतीर्थं सोमतीर्थं सूर्यतीर्थं तथैव च ॥७॥
पर्वताख्यं महागुह्यं मणिकर्ण्यमनुत्तमम्
घटोत्कचं तीर्थवरं श्रीतीर्थं च पितामहम् ॥८॥
गंगातीर्थं तु देवेशं ययातेस्तीर्थमुत्तमम्
कापिलं चैव सोमेशं ब्रह्मतीर्थमनुत्तमम् ॥९॥
तत्र लिंगं पुराणीयं स्थातुं ब्रह्मा यथागतः
तदानीं स्थापयामास विष्णुस्तल्लिंगमैश्वरम् ॥१०॥
तत्र स्नात्वा समागम्य ब्रह्मा प्रोवाच तं हरिम्
मयानीतमिदं लिंगं कस्मात्स्थापितवानसि ॥११॥
तमाह विष्णुस्त्वत्तोऽपि रुद्रे भक्तिर्दृढा मम
तस्मात्प्रतिष्ठितं लिगं नाम्ना तव भविष्यति ॥१२॥
भूतेश्वरं तथा तीर्थं तीर्थं धर्मसमुद्भवम्
गंधर्वतीर्थं सुशुभं वाह्नेयं तीर्थमुत्तमम् ॥१३॥
दौर्वासिकं व्योमतीर्थं चंद्रतीर्थं युधिष्ठिर
चिंतांगदेश्वरं तीर्थं पुण्यं विद्याधरेश्वरम् ॥१४॥
केदारतीर्थमुग्राख्यं कालंजरमनुत्तमम्
सारस्वतं प्रभासं च रुद्रकर्णह्रदं शुभम् ॥१५॥
कोकिलाख्यं महातीर्थं तीर्थं चैव महालयम्
हिरण्यगर्भं गोप्रेक्षं तीर्थं चैवमनुत्तमम् ॥१६॥
उपशांतं शिवं चैव व्याघ्रेश्वरमनुत्तमम्
त्रिलोचनं महातीर्थं लोकार्कं चोत्तराह्वयम् ॥१७॥
कपालमोचनं तीर्थं ब्रह्महत्याविनाशनम्
शुक्रेश्वरं महापुण्यमानंदपुरमुत्तमम् ॥१८॥
एवमादीनि तीर्थानि वाराणस्यां स्थितानि वै
न शक्यं विस्तराद्वक्तुं कल्पकोटिशतैरपि ॥१९॥
इति श्रीपाद्मे महापुराणे स्वर्गखंडे वाराणसीमाहात्म्ये सप्तत्रिंशोऽध्यायः ॥३७॥

N/A

References : N/A
Last Updated : November 03, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP