संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|स्वर्गखण्डः|
अध्यायः २४

स्वर्गखण्डः - अध्यायः २४

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


युधिष्ठिर उवाच-
अथान्यानि तु तीर्थानि वसिष्ठोक्तानि मे वद
श्रुत्वा यानि च पापानि विलयं यांति नारद ॥१॥
नारद उवाच-
शृणुष्वात्र हि तीर्थानि वसिष्ठोक्तानि पार्थिव
दक्षिणं सिंधुमासाद्य ब्रह्मचारी जितेंद्रियः ॥२॥
अग्निष्टोममवाप्नोति विमानं चाधिरोहति
चर्मण्वतीं समासाद्य नियतो नियताशनः ॥३॥
रंतिदेवाभ्यनुज्ञातो अग्निष्टोमफलं लभेत्
ततो गच्छेत धर्मज्ञ हिमवत्सुतमर्बुदम् ॥४॥
पृथिव्या यत्र वै छिद्रं पूर्वमासीद्युधिष्ठिर
तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतं ॥५॥
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत्
पिंगातीर्थमुपस्पृश्य ब्रह्मचारी नराधिप ॥६॥
कपिलानां नरव्याघ्र शतस्य फलमाप्नुयात्
ततो गच्छेत धर्मज्ञ प्रभासं लोकविश्रुतम् ॥७॥
यत्र सन्निहितो नित्यं स्वयमेव हुताशनः
देवतानां मुखं वीर अनलोऽनिलसारथिः ॥८॥
तस्मिंस्तीर्थवरे स्नात्वा शुचिः प्रयतमानसः
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः ॥९॥
ततो गत्वा सरस्वत्याः सागरस्य च संगमम्
गोसहस्रफलं प्राप्य स्वर्गलोके महीयते ॥१०॥
दीप्यमानोऽग्निवन्नित्यं प्रभया भरतर्षभ
तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः ॥११॥
त्रिरात्रमुषितस्तत्र तर्पयेत्पितृदेवताः
विराजति यथा सोमो वाजिमेधं च विंदति ॥१२॥
वरदानं ततो गच्छेत्तीर्थं भरतसत्तम
विष्णोर्दुर्वाससा यत्र वरो दत्तो युधिष्ठिर ॥१३॥
वरदाने नरः स्नात्वा गोसहस्रफलं लभेत्
ततो द्वारवतीं गच्छेन्नियतो नियताशनः ॥१४॥
पिंडारके नरः स्नात्वा लभेद्बहुसुवर्णकम् ॥१५॥
तस्मिंस्तीर्थे महाराज पद्मलक्षणलक्षिताः
अद्यापि मुद्रा दृश्यंते तदद्भुतमरिंदम ॥१६॥
त्रिशूलांकानि पद्मानि दृश्यंते कुरुनंदन
महादेवस्य सान्निध्यं तत्रैव भरतर्षभ ॥१७॥
सागरस्य च सिंधोश्च संगमं प्राप्य भारत
तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः ॥१८॥
तर्पयित्वा पितॄन्देवानृषींश्च भरतर्षभ
प्राप्नोति वारुणं लोकं दीप्यमानः स्वतेजसा ॥१९॥
शंकुकर्णेश्वरं देवमर्चयित्वा युधिष्ठिर
अश्वमेधं दशगुणं प्रवदंति मनीषिणः ॥२०॥
प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ
तीर्थं कुरुवरश्रेष्ठ त्रिषु लोकेषु विश्रुतम् ॥२१॥
तिमीति नाम्ना विख्यातं सर्वपापप्रमोचनम्
यत्र शक्रादयो देवा उपासंते महेश्वरम् ॥२२॥
तत्र स्नात्वार्चयित्वा च रुद्रं देवगणैर्वृतम्
जन्मप्रभृति पापानि कृतानि नुदते नरः ॥२३॥
तिमिरत्र नरश्रेष्ठ सर्वदेवैरभिष्टुतः
तत्र स्नात्वा नरश्रेष्ठ हयमेधमवाप्नुयात् ॥२४॥
जित्वा तत्र महाप्राज्ञ विष्णुना दितिनंदनम्
पुरा शौचं कृतं राजन्हत्वा दैवतकंटकान् ॥२५॥
ततो गच्छेत धर्मज्ञ वसुधारामभिष्टुताम्
गमनादेव तस्यां हि हयमेधमवाप्नुयात् ॥२६॥
स्नात्वा कुरुवरश्रेष्ठ प्रयतात्मा तु मानवः
तर्पयित्वा पितॄन्देवान्विष्णुलोके महीयते ॥२७॥
तीर्थं चापि परं तत्र वसूनां भरतर्षभ
तत्र स्नात्वा च पीत्वा च वसूनां संमतो भवेत् ॥२८॥
सिंधुतममिति ख्यातं सर्वपापप्रणाशनम्
तत्र स्नात्वा नरश्रेष्ठ लभेद्बहुसुवर्णकम् ॥२९॥
ब्रह्मतुंगं समासाद्य शुचिः प्रयतमानसः
ब्रह्मलोकमवाप्नोति सुकृती विरजा नरः ॥३०॥
कुमारिकाणां शक्रस्य तीर्थं सिद्धनिषेवितम्
तत्र स्नात्वा नरश्रेष्ठ शक्रलोकमवाप्नुयात् ॥३१॥
रेणुकायाश्च तत्रैव तीर्थं देवनिषेवितम्
स्नात्वा तत्र भवेद्विप्रो विमलश्चंद्रमा इव ॥३२॥
अथ पंचनदं गत्वा नियतो नियताशनः
पंचयज्ञानवाप्नोति क्रमशो ये तु कीर्तिताः ॥३३॥
ततो गच्छेत धर्मज्ञ भीमायाः स्थानमुत्तमम्
तत्र स्नात्वा न योन्यां वै नरो भरतसत्तम ॥३४॥
देव्याः पुत्रो भवेद्राजन्तत्र कुंडलविग्रहः
गवां शतसहस्रस्य फलं चैवाप्नुयान्महत् ॥३५॥
गिरिकुंजं समासाद्य त्रिषु लोकेषु विश्रुतम्
पितामहं नमस्कृत्य गोसहस्रफलं लभेत् ॥३६॥
ततो गच्छेत धर्मज्ञ विमलं तीर्थमुत्तमम्
अद्यापि यत्र दृश्यंते मत्स्याः सौवर्णराजताः ॥३७॥
तत्र स्नात्वा नरश्रेष्ठ वाजपेयमवाप्नुयात्
सर्वपापविशुद्धात्मा गच्छेत्परमिकां गतिम् ॥३८॥

इति श्रीपाद्मे महापुराणे स्वर्गखंडे चतुर्विंशोऽध्यायः ॥२४॥

N/A

References : N/A
Last Updated : November 03, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP