संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|स्वर्गखण्डः|
अध्यायः ११

स्वर्गखण्डः - अध्यायः ११

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


वसिष्ठ उवाच-
अनेन तव धर्मज्ञ प्रश्रयेण दमेन च
सत्येन च महाभाग तुष्टोस्मि तव सर्वशः ॥१॥
यस्येदृशस्ते धर्मोयं पितरस्तारितास्त्वया
तेन पश्यसि मां पुत्र याज्यश्चासि ममानघ ॥२॥
प्रीतिर्मे वर्द्धते तेऽद्य ब्रूहि किं करवाणि ते
यद्वक्ष्यसि नरश्रेष्ठ तस्य दातास्मि तेनघ ॥३॥
दिलीप उवाच-
वेदवेदांगतत्त्वज्ञ सर्वलोकाभिपूजित
कृतमित्येव मन्ये हि यदहं दृष्टवान्प्रभुम् ॥४॥
यदि त्वहमनुग्राह्यस्तव धर्म्मभृतां वर
प्रक्ष्यामि हृत्स्थं संदेहं तन्मे त्वं वक्तुमर्हसि ॥५॥
अस्ति मे भगवन्कश्चित्तीर्थे यो धर्मसंशयः
तदहं श्रोतुमिच्छामि पृथक्संकीर्तनं त्वया ॥६॥
प्रदक्षिणां यः पृथिवीं करोति द्विजसत्तम
किं फलं तस्य विप्रर्षे तन्मे ब्रूहि तपोधन ॥७॥
वसिष्ठ उवाच-
कथयिष्यामि तदहमृषीणां मत्परायणम्
तदेकाग्रमनास्तात शृणु तीर्थेषु यत्फलम् ॥८॥
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम्
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥९॥
प्रतिग्रहादुपावृत्तः संतुष्टो नियतः शुचिः
अहंकारनिवृत्तश्च स तीर्थफलमश्नुते ॥१०॥
अकल्किको निराहारोऽलब्धाहारो जितेंद्रियः
विमुक्तः सर्वदोषैर्यः स तीर्थफलमश्नुते ॥११॥
अक्रोधनश्च राजेंद्र सत्यशीलो दृढव्रतः
आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते ॥१२॥
ऋषिभिः क्रतवः प्रोक्ता देवेष्वपि यथाक्रमम्
फलं चैव यथातत्त्वं प्रेत्य चेह च सर्वशः ॥१३॥
न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते
बहूपकरणा यज्ञा नानासंभारविस्तराः ॥१४॥
प्राप्यंते पार्थिवैरेते समृद्धैर्वा नरैः क्वचित्
न निर्धनैर्नरगणैरेकात्मभिरसाधनैः ॥१५॥
यो दरिद्रैरपि विधिः शक्यः प्राप्तुं जनेश्वर
तुल्यो यज्ञफलैः पुण्यैस्तं निबोध महीपते ॥१६॥
ऋषीणां परमं गुह्यमिदं धर्म्मभृतां वर
तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते ॥१७॥
अनुपोष्य त्रिरात्राणि तीर्थाभिगमनेन च
अदत्वा कांचनं गाश्च दरिद्रो नाम जायते ॥१८॥
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः
न तत्फलमवाप्नोति तीर्थाभिगमनेन यत् ॥१९॥
नृलोके देवलोकस्य तीर्थं त्रैलोक्यविश्रुतम्
पुष्करं तीर्थमासाद्य देवदेवसमो भवेत् ॥२०॥
दशकोटिसहस्राणि तीर्थानां वै महीपते
सान्निध्यं पुष्करे येषां त्रिसंध्यं सूर्यवंशज ॥२१॥
आदित्या वसवो रुद्रा साध्याश्च समरुद्गणाः
गंधर्वाप्सरसश्चैव तत्र सन्निहिताः प्रभो ॥२२॥
यत्र देवास्तपस्तप्त्वा दैत्या ब्रह्मर्षयस्तथा
दिव्ययोगा महाराज पुण्येन महता द्विजाः ॥२३॥
मनसाप्यभिकामस्य पुष्कराणि मनीषिणः
पूयंते सर्वपापानि नाकपृष्ठे च पूज्यते ॥२४॥
अस्मिंस्तीर्थे महाभाग नित्यमेव पितामहः
उवास परमप्रीतो देवदानवसंमतः ॥२५॥
पुष्करेषु महाभाग देवाः सर्षिपुरोगमाः
सिद्धिं परमिकां प्राप्ताः पुण्येन महतान्विताः ॥२६॥
तत्राभिषेकं यः कुर्यात्पितृदेवार्चने रतः
अश्वमेधाद्दशगुणं प्रवदंति मनीषिणः ॥२७॥
अप्येकं भोजयेद्विप्रं पुष्करारण्यमाश्रितः
तेनैति पूजिताँल्लोकान्ब्रह्मणः सदने स्थितान् ॥२८॥
सायंप्रातः स्मरेद्यस्तु पुष्कराणि कृतांजलि
उपस्पृष्टं भवेत्तेन सर्वतीर्थेषु पार्थिव ॥२९॥
जन्मप्रभृति यत्पापं स्त्रियो वा पुरुषस्य वा
पुष्करे गतमात्रस्य सर्वमेव प्रणश्यति ॥३०॥
यथा सुराणां सर्वेषामादिस्तु मधुसूदनः
तथैव पुष्करो राजन्तीर्थानामादिरुच्यते ॥३१॥
उष्ट्वा द्वादशवर्षाणि पुष्करे नियतः शुचिः
क्रतून्सर्वानवाप्नोति ब्रह्मलोकं च गच्छति ॥३२॥
यस्तु वर्षशतं पूर्णमग्निहोत्रमुपाश्नुते
कार्तिकीं वा वसेदेकां पुष्करे सममेव तत् ॥३३॥
दुष्करं पुष्करे गंतुं दुष्करं पुष्करे तपः
दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम् ॥३४॥
त्रीणि शृंगाणि शुभ्राणि त्रीणि प्रस्रवणानि च
पुष्कराण्यादि तीर्थानि न विद्मस्तत्र कारणम् ॥३५॥
उष्ट्वा द्वादशवर्षाणि नियतो नियताशनः
स मुक्तः सर्वपापेभ्यो सर्वक्रतुफलं लभेत् ॥३६॥
इति श्रीपाद्मे महापुराणे स्वर्गखंडे पुष्करतीर्थमाहात्म्य-
वर्णनंनाम एकादशोऽध्यायः ॥११॥

N/A

References : N/A
Last Updated : November 03, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP