संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|स्वर्गखण्डः|
अध्यायः ३४

स्वर्गखण्डः - अध्यायः ३४

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


नारद उवाच-
तत्रेदं विमलं लिगमोंकारंनाम शोभनम्
यस्य स्मरणमात्रेण मुच्यते सर्वपातकैः ॥१॥
एतत्परतरं ज्ञानं पंचायतनमुत्तमम्
सेवितं मुनिर्भिर्नित्यं वाराणस्यां विमोक्षणम् ॥२॥
तत्र साक्षान्महादेवः पंचायतनविग्रहः
रमते भगवान्रुद्रो जंतूनामपवर्गदः ॥३॥
एतत्पाशुपतं ज्ञानं पंचायतनमुच्यते
तदेतद्विमलं लिगमोंकारं समुपस्थितम् ॥४॥
शांत्यतीता तथा शांतिर्विद्या चैवापरा वरा
प्रतिष्ठा च निवृत्तिश्च पंचात्मं लिंगमैश्वरम् ॥५॥
पंचानामपि लिंगानां ब्रह्मादीनां समाश्रयम्
ॐकारबोधकं लिंगं पंचायतनमुच्यते ॥६॥
संस्मरेदीश्वरं लिंगं पंचायतनमव्ययम्
देहांते परमं ज्योतिरानंदं विशते बुधः ॥७॥
तत्र देवर्षयः पूर्वं सिद्धाब्रह्मर्षयस्तथा
उपास्य देवमीशानमापुरंतः परं पदम् ॥८॥
मत्स्योदर्यास्तटे पुण्ये स्थानं गुह्यतमं शुभम्
गोचर्ममात्रं राजेंद्र ॐकारेश्वरमुत्तमम् ॥९॥
कृत्तिवासेश्वरं लिंगं मध्यमेश्वरमुत्तमम्
विश्वेश्वरं तथोंकारंकंदर्पेश्वरमेव च ॥१०॥
एतानि गुह्यलिंगानि वाराणस्यां युधिष्ठिर
न कश्चिदिह जानाति विना शंभोरनुग्रहात् ॥११॥
कृत्तिवासेश्वरस्यैव माहात्म्यं शृणु पार्थिव
तस्मिन्स्थाने पुरा दैत्यो हस्ती भूत्वा शिवांतिकम् ॥१२॥
ब्राह्मणान्हंतुमायातो यत्र नित्यमुपासते
तेषां लिंगान्महादेवः प्रादुरासीत्त्रिलोचनः ॥१३॥
रक्षणार्थं महादेवो भक्तानां भक्तवत्सलः
हत्वा गजाकृतिं दैत्यं शूलेनावज्ञया हरः ॥१४॥
वासस्तस्याकरोत्कृत्तिं कृत्तिवासेश्वरस्ततः
तत्र सिद्धिं परां प्राप्ता मुनयो हि युधिष्ठिर ॥१५॥
तेनैव च शरीरेण प्राप्तास्तत्परमं पदम्
विद्याविद्येश्वरा रुद्राः शिवा ये च प्रकीर्त्तिताः ॥१६॥
कृत्तिवासेश्वरं लिंगं नित्यमाश्रित्य संस्थिताः
ज्ञात्वा कलियुगं घोरमधर्मबहुलं जनाः ॥१७॥
कृत्तिवासं न मुंचंति कृतार्थास्ते न संशयः
जन्मांतरसहस्रेण मोक्षो यत्राप्यते न वा ॥१८॥
एकेन जन्मना मोक्षः कृत्तिवासेऽत्र लभ्यते
आलयं सर्वसिद्धानामेतत्स्थानं वदंति हि ॥१९॥
गोपितं देवदेवेन महादेवेन शंभुना
युगेयुगे ह्यत्र दांता ब्राह्मणा वेदपारगाः ॥२०॥
उपासंते महात्मानं जपंति शतरुद्रियम्
स्तुवंति सततं देवं त्र्यंबकं कृत्तिवाससम्
ध्यायंति हृदये देवं स्थाणुं सर्वांतरं शिवम् ॥२१॥
गायंति सिद्धाः किल गीतकानि वाराणसीं ये निवसंति विप्राः
तेषामथैकेन भवेद्विमुक्तिर्ये कृत्तिवासं शरणं प्रपन्नाः ॥२२॥
संप्राप्य लोके जगतामभीष्टं सुदुर्लभं विप्रकुलेषु जन्म
ध्याने समाधाय जपंति रुद्रं ध्यायंति चित्ते यतयो महेशम् ॥२३॥
आराधयंति प्रभुमीशितारं वाराणसीमध्यगता मुनींद्राः
यजंति यज्ञैरभिसंधिहीनाः स्तुवंति रुद्रं प्रणमंति शंभुम् ॥२४॥
नमो भवायामलयोगधाम्ने स्थाणुं प्रपद्ये गिरिशं पुराणम्
स्मरामि रुद्रं हृदये निविष्टं जाने महादेवमनेकरूपम् ॥२५॥
इति श्रीपाद्मे महापुराणे स्वर्गखंडे चतुस्त्रिंशोऽध्यायः ॥३४॥

N/A

References : N/A
Last Updated : November 03, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP