संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|स्वर्गखण्डः|
अध्यायः ६२

स्वर्गखण्डः - अध्यायः ६२

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सूत उवाच-
एवं यन्महिमा लोके लोकनिस्तारकारणम्
तस्य विष्णोः परेशस्य नानाविग्रहधारिणः ॥१॥
एकं पुराणं रूपं वै तत्र पाद्मं परं महत्
ब्राह्मं मूर्धा हरेरेव हृदयं पद्मसंज्ञितम् ॥२॥
वैष्णवं दक्षिणो बाहुः शैवं वामो महेशितुः
ऊरू भागवतं प्रोक्तं नाभिः स्यान्नारदीयकम् ॥३॥
मार्कंडेयं च दक्षांघ्रिर्वामो ह्याग्नेयमुच्यते
भविष्यं दक्षिणो जानुर्विष्णोरेव महात्मनः ॥४॥
ब्रह्मवैवर्तसंज्ञं तु वामजानुरुदाहृतः
लैंगं ह गुल्फकं दक्षं वाराहं वामगुल्फकम् ॥५॥
स्कांदं पुराणं लोमानि त्वगस्य वामनं स्मृतम्
कौर्मं पृष्ठं समाख्यातं मात्स्यं मेदः प्रकीर्तितम् ॥६॥
मज्जा तु गारुडं प्रोक्तं ब्रह्मांडमस्थि गीयते
एवमेवाभवद्विष्णुः पुराणावयवो हरिः ॥७॥
हृदयं तत्र वै पाद्मं यच्छ्रुत्वामृतमश्नुते
पाद्ममेतत्पुराणं तु स्वयं देवोभवद्धरिः ॥८॥
यस्यैकाध्यायमध्याप्य सर्वैः पापैः प्रमुच्यते
तत्रादिमं स्वर्गमिदं सर्वपाद्मफलप्रदम् ॥९॥
स्वर्गखंडं समाकर्ण्य महापातकिनोपि ये
मुच्यंते तेपि पापेभ्यस्त्वचो जीर्णाद्यथोरगाः ॥१०॥
अपि चेत्सुदुराचारः सर्वधर्म्मबहिष्कृतः
आदिस्वर्गं समाकर्ण्य यत्फलं समवाप्नुयात् ॥११॥
आदिस्वर्गमिदं श्रुत्वा तत्फलं लभते नरः
माघेमासे प्रयागे तु स्नात्वा प्रतिदिनं नरः ॥१२॥
यथा पापात्प्रमुच्येत तथा हि श्रवणाद्भवेत्
दत्ता तेन स्वर्णतुला दत्ता चैव धराखिला ॥१३॥
कृतं वितरणं तेन द्ररिद्रे यत्कृतमृणम्
हरेर्नामसहस्राणि पठितानि ह्यभीक्ष्णशः ॥१४॥
सर्वेवे दास्तथाधीतास्तत्तत्कर्मकृतं तथा
अध्यापकाश्च बहवः स्थापिता वृत्तिदानतः ॥१५॥
अभयं भयलोकेभ्यो दत्तं तेन तथा द्विजाः
गुणवंतो ज्ञानवंतो धर्मवंतोनुमानिताः ॥१६॥
मेषकर्कटयोर्मध्ये तोयं दत्तं सुशीतलम्
ब्राह्मणार्थे गवार्थे च प्राणास्त्यक्ताश्च तेन हि ॥१७॥
अन्यानि च सुकर्माणि कृतानि तेन धीमता
येनादिखंडं सदसि श्रुतं संश्रावितं तथा ॥१८॥
स्वर्गखंडं समाधीत्य नानाभोगान्समश्नुते
अंतःपुरगनारीणां सुखसुप्तः प्रबुध्यते ॥१९॥
किंकिणीरवसन्नादैस्तथा मधुरभाषणैः
इंद्रस्यार्धासनं भुंक्ते इंद्रलोके वसेच्चिरम् ॥२०॥
ततः सूर्यस्य भवनं चंद्रलोकं ततो व्रजेत्
सप्तर्षिभवने भोगान्भुक्त्वा याति ततो ध्रुवम् ॥२१॥
ततश्च ब्रह्मणो लोकं प्राप्य तेजोमयं वपुः
तत्रैव ज्ञानमासाद्य निर्वाणं परमृच्छति ॥२२॥
सद्भिः सह वसेद्धीमान्सत्तीर्थे स्नानमाचरेत्
कुर्यादेव सदालापं सच्छास्त्रं शृणुयान्नरः ॥२३॥
तत्र पाद्मं महाशास्त्रं सर्वाम्नायफलप्रदम्
स्वर्गखंडं च तन्मध्ये महापुण्यफलप्रदम् ॥२४॥
भजध्वं गोविंदं नमत हरिमेकं सुरवरं गमिष्यध्वं लोकानतिविमलभोगानतितराम्
शृणुध्वं हे लोका वदत हरिनामैकमतुलं यदीच्छावीचीनां सुखतरणमिष्टानि लभत ॥२५॥
इति श्रीपाद्मे महापुराणे स्वर्गखंडे द्विषष्टितमोऽध्यायः ॥६२॥

N/A

References : N/A
Last Updated : November 03, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP