संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|स्वर्गखण्डः|
अध्यायः ५

स्वर्गखण्डः - अध्यायः ५

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


ऋषय ऊचुः-
वर्षाणां चैव नामानि पर्वतानां च सत्तम
आचक्ष्व नो यथातत्वं ये च पर्वतवासिनः ॥१॥
सूत उवाच-
दक्षिणेन तु श्वेतस्य निषधस्योत्तरेण तु
वर्षं रमणकं नाम जायंते तत्र मानवाः ॥२॥
शुक्लाभिजनसंपन्नाः सर्वे ते प्रियदर्शनाः
निःसपत्नाश्च ते सर्वे जायंते तत्र मानवाः ॥३॥
दशवर्षसहस्राणि शतानि दशपंच च
जीवंति ते महाभागा नित्यं मुदितमानसाः ॥४॥
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु
वर्षं हिरण्मयं नाम यत्र हैरण्वती नदी ॥५॥
यत्र चायं महाप्राज्ञाः पक्षिराट्पतगोत्तमः
यज्ञानुगा विप्रवरा धन्विनः प्रियदर्शनाः ॥६॥
महाबलास्तत्र जना विप्रा मुदितमानसाः
एकादशसहस्राणि वर्षाणां ते तपोधनाः ॥७॥
आयुःप्रमाणं जीवंति शतानि दश पंच च
शृंगाणि च पवित्राणि त्रीण्येव द्विजपुंगवाः ॥८॥
एकं मणिमयं तत्र तथैकं रुक्ममद्भुतम्
सर्वरत्नमयं चैकं भवनैरुपशोभितम् ॥९॥
तत्र स्वयं प्रभादेवी नित्यं वसति शंडिनी
उत्तरेण तु शृंगस्य समुद्रांते द्विजोत्तमाः ॥१०॥
वर्षमैरावतं नाम तस्माच्छृंगवतः परम्
न तु तत्र सूर्यगतिर्जीर्यंते न च मानवाः ॥११॥
चंद्रमाश्च सनक्षत्रो ज्योतिर्भूत इवावृतः
पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणाः ॥१२॥
पद्मपत्रसुगंधाश्च जायंते तत्र मानवाः
अनिष्पन्ना नष्टगंधा निराहारा जितेंद्रियाः ॥१३॥
देवलोकच्युताः सर्वे तथा विरजसो द्विजाः
त्रयोदशसहस्राणि वर्षाणां ते द्विजोत्तमाः ॥१४॥
आयुःप्रमाणं जीवंति नरा धार्मिकपुंगवाः
क्षीरोदस्य समुद्रस्य तथैवोत्तरतः प्रभुः ॥१५॥
हरिस्तिष्ठति वैकुंठः शकटे कनकामये
अष्टचक्रं हि तद्यानं भूतयुक्तं मनोजवम् ॥१६॥
अग्निवर्णं महातेजो जांबूनदविभूषितम्
स प्रभुः सर्वभूतानां विभुश्च द्विजसत्तमाः ॥१७॥
संक्षेपे विस्तरे चैव कर्ता कारयिता तथा
पृथिव्यापस्तथाकाशं वायुस्तेजश्च सत्तमाः ॥१८॥
स यज्ञः सर्वभूतानामास्यं तस्य हुताशनः ॥१९॥
इति श्रीपाद्मे महापुराणे स्वर्गखंडे पंचमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : November 01, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP