संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|स्वर्गखण्डः|
अध्यायः १

स्वर्गखण्डः - अध्यायः १

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


नमामि गोविन्दपदारविंदं सदेंदिरावंदितमुत्तमाढ्यम्
जगज्जनानां हृदि संनिविष्टं महाजनैकायनमुत्तमोत्तमम् ॥१॥
एकदा मुनयः सर्वे ज्वलज्ज्वलनसन्निभाः
हिमवद्वासिनः सर्वे मुनयो वेदपारगाः ॥२॥
त्रिकालज्ञा महात्मानो नानापुण्यसमाश्रयाः
महेंद्राद्रिरता ये च ये च विंध्यनिवासिनः ॥३॥
येऽर्बुदारण्यनिरताः पुष्करारण्यवासिनः
श्रीशैलनिरता ये च कुरुक्षेत्रनिवासिनः ॥४॥
धर्म्मारण्यरता ये च दंडकारण्यवासिनः
जंबूमार्गरता ये च ये च सत्यनिवासिनः ॥५॥
एते चान्ये च बहवः सशिष्या मुनयोऽमलाः
नैमिषं समुपायाताः शौनकं द्रष्टुमुत्सुकाः ॥६॥॥
तं पूजयित्वा विधिवत्तेन ते च सुपूजिताः
आसनेषु विचित्रेषु बृस्यादिषु यथाक्रमम् ॥७
शौनकेन प्रदत्तेषु आसीनास्ते तपोधनाः
कृष्णाश्रिताः कथाः पुण्याः परस्परमथाब्रुवन् ॥८॥
कथांतेषु ततस्तेषां मुनीनां भावितात्मनाम्
आजगाम महातेजाः सूतस्तत्र महाद्युतिः ॥९॥
व्यासशिष्यः पुराणज्ञो रोमहर्षणसंज्ञकः
तान्प्रणम्य यथान्यायं स तैश्चैवाभिपूजितः ॥१०॥
उपविष्टं यथायोग्यं शौनकाद्या महर्षयः
व्यासशिष्यं सुखासीनं सूतं वै रोमहर्षणम् ॥११॥
तं पप्रच्छुर्महाभागाः शौनकाद्यास्तपोधनाः
ऋषय ऊचुः-
पौराणिक महाबुद्धे रोमहर्षण सुव्रत ॥१२॥
त्वत्तः श्रुता महापुण्याः पुरा पौराणिकीः कथाः
सांप्रतं च प्रवृत्ताः स्म कथायां सक्षणा हरेः ॥१३॥
स वै पुंसां परोधर्मो यतो भक्तिरधोक्षजे
पुनः पुराणमाचक्ष्व हरिवार्ता समन्वितम् ॥१४॥
हरेरन्या कथा सूत श्मशानसदृशी स्मृता
हरिस्तीर्थस्वरूपेण स्वयं तिष्ठति तच्छ्रुतम् ॥१५॥
तीर्थानां पुण्यदातॄणां नामानि किल कीर्तय
कुत एतत्समुत्पन्नं केन वा परिपाल्यते ॥१६॥
कस्मिन्विलयमभ्येति जगदेतच्चराचरम्
क्षेत्राणि कानि पुण्यानि के च पूज्याः शिलोच्चयाः ॥१७॥
नद्यश्च काः पराः पुण्या नृणां पापहराः शुभाः
एतत्सर्वं महाभाग कथयस्व यथाक्रमम् ॥१८॥
सूत उवाच-
साधुसाधु महाभागाः साधुपृष्टं तपोधनाः
तं प्रणम्य प्रवक्ष्यामि पुराणं पद्मसंज्ञकम् ॥१९॥
पाराशर्यं परमपुरुषं विश्ववेद्यैकयोनिं विद्याधारं विपुलमतिदं वेदवेदांतवेद्यम्
शश्वच्छांतं स्वमतिविषयं शुद्धतेजोविशालं वेदव्यासं विततयशसं सर्वदाहं नमामि ॥२०॥
नमो भगवते तस्मै व्यासायामिततेजसे
यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम् ॥२१॥
प्रवक्ष्यामि महापुण्यं पुराणं पद्मसंज्ञितम्
सहस्रं पंचपंचाशत्षड्भिः खंडैः समन्वितम् ॥२२॥
तत्रादावादिखंडं स्याद्भूमिखंडं ततः परम्
ब्रह्मखंडं च तत्पश्चात्ततः पातालखंडकम् ॥२३॥
क्रियाखंडं ततः ख्यातमुत्तरं खंडमंतिमम्
एतदेव महापद्ममद्भुतं यन्मयं जगत् ॥२४॥
तद्वृत्तांताश्रयं तस्मात्पाद्ममित्युच्यते बुधैः
एतत्पुराणममलं विष्णुमाहात्म्यमुत्तमम् ॥२५॥
देवदेवोहरिर्यद्वै ब्रह्मणे प्रोक्तवान्पुरा
ब्रह्मा तन्नारदायाह नारदोऽस्मद्गुरोः पुरः ॥२६॥
व्यासः सर्वपुराणानि सेतिहासानि संहिताः
अध्यापयामास मुहुर्मामतिप्रियमात्मनः ॥२७॥
तत्तेऽहं संप्रवक्ष्यामि पुराणमतिदुर्लभम्
यच्छ्रुत्वा ब्रह्महत्यादि पापेभ्यो मुच्यते नरः ॥२८॥
सर्वतीर्थाभिषेकं च लभते शृणुते हि यः
श्रद्धया परया भक्त्या श्रुतमात्रेण मुक्तिदः ॥२९॥
अश्रद्धयापि शृणुते लभते पुण्यसंचयम्
तस्मात्सर्वप्रयत्नेन पद्मं श्रोत्रातिथी कुरु ॥३०॥
तत्रादिखंडं वक्ष्यामि पुण्यं पापविनाशनम्
शृण्वंतु मुनयः सर्वे सशिष्यास्त्वत्र ये स्थिताः ॥३१॥
इति श्रीपाद्मे महापुराणे स्वर्गखंडे प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : November 01, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP