संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|स्वर्गखण्डः| अध्यायः १२ स्वर्गखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ स्वर्गखण्डः - अध्यायः १२ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १२ Translation - भाषांतर वसिष्ठ उवाच-प्रदक्षिणमुपावृत्तो जंबूमार्गे समाविशेत्जंबूमार्गं समाविश्य पितृदेवर्षिपूजितम् ॥१॥अश्वमेधमवाप्नोति विष्णुलोकं च गच्छतितत्रोष्य रजनीः पंच षष्ठकालेश्नुवन्नरः ॥२॥न दुर्गतिमवाप्नोति सिद्धिं चाप्नोत्यनुत्तमाम्जंबुमार्गादुपावृत्तो गच्छेत्तु दुलिकाश्रमम् ॥३॥न दुर्गतिमवाप्नोति स्वर्गलोके च पूज्यतेअगस्त्याश्रममासाद्य पितृदेवार्चने रतः ॥४॥त्रिरात्रोपोषितो राजन्नग्निष्टोमफलं लभेत्शाकवृत्तिः फलैर्वापि कौमारं विंदते परम् ॥५॥कन्याश्रमं समासाद्य श्रीपुष्टं लोकपूजितम्धर्मारण्यं हि तत्पुण्यमाद्यं च पार्थिवर्षभ ॥६॥यत्र प्रविष्टमात्रो वै पापेभ्यो विप्रमुच्यतेअर्चयित्वा पितॄन्देवान्प्रयतो नियताशनः ॥७॥सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुतेप्रादक्षिण्यं ततः कृत्वा ययातिपतनं व्रजेत् ॥८॥हयमेधस्य यज्ञस्य फलमाप्नोति तत्र वैमहाकालमतो गच्छेन्नियतो नियताशनः ॥९॥कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत्ततो गच्छेत धर्मज्ञ स्थानं तीर्थमुमापतेः ॥१०॥नाम्ना भद्रवटं नाम त्रिषु लोकेषु विश्रुतम्तत्राभिगम्य चेशानं गोसहस्रफलं लभेत् ॥११॥महादेवप्रसादाच्च गाणपत्यमवाप्नुयात्समृद्धमसपत्नं तु श्रियायुक्तं नरोत्तम ॥१२॥नर्मदां तु समासाद्य नदीं त्रैलोक्यविश्रुताम्तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत् ॥१३॥इति श्रीपाद्मे महापुराणे स्वर्गखंडे द्वादशोऽध्यायः ॥१२॥ N/A References : N/A Last Updated : November 03, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP