संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|स्वर्गखण्डः|
अध्यायः ५१

स्वर्गखण्डः - अध्यायः ५१

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


ऋषय ऊचु-
कर्मयोगः कथं सूत येन चाराधितो हरिः
प्रसीदति महाभाग वद नो वदतां वर ॥१॥
येनासौ भगवानीशः समाराध्यो मुमुक्षुभिः
तद्वदाखिललोकानां रक्षणं धर्मसंग्रहम् ॥२॥
तं कर्मयोगं वद नः सूत मूर्तिमयस्तु यः
इति शुश्रूषवो विप्रा भवदग्रे व्यवस्थिताः ॥३॥
सूत उवाच-
एवमेव पुरा पृष्टो व्यासः सत्यवतीसुतः
ऋषिभिरग्निसंकाशैर्व्यासस्तानाह तच्छृणु ॥४॥
व्यास उवाच-
शृणुध्वंमृषयः सर्वे वक्ष्यमाणं सनातनम्
कर्मयोगं ब्राह्मणानामात्यंतिकफलप्रदम् ॥५॥
आम्नायसिद्धमखिलं ब्राह्मणार्थं प्रदर्शितम्
ऋषीणां शृण्वतां पूर्वं मनुराह प्रजापतिः ॥६॥
सर्वव्याधिहरं पुण्यमृषिसंघैर्निषेवितम्
समाहितधियो यूयं शृणुध्वं गदतो मम ॥७॥
कृतोपनयनो वेदानधीयीत द्विजोत्तमः
गर्भाष्टमेऽष्टमेवाब्दे स्वसूत्रोक्तविधानतः ॥८॥
दंडी च मेखली सूत्री कृष्णाजिनधरो मुनिः
भिक्षाहारो गुरुहितो वीक्ष्यमाणो गुरोर्मुखम् ॥९॥
कार्पासमुपवीतार्थं निर्मितं ब्रह्मणा पुरा
ब्राह्मणानां त्रिवृत्सूत्रं कौशं वा वस्त्रमेव वा ॥१०॥
सदोपवीती चैव स्यात्सदाबद्ध शिखो द्विजः
अन्यथा यत्कृतं कर्म्म तद्भवत्ययथाकृतम् ॥११॥
वसेदविकृतं वासः कार्पासं वा कषायकम्
तदेव परिधानीयं शुक्लं तांतवमुत्तमम् ॥१२॥
उत्तरं तु समाम्नातं वासः कृष्णाजिनं शुभम्
अभावे गावयमपि रौरवं वा विधीयते ॥१३॥
उद्धृत्य दक्षिणं बाहुं सव्यबाहौ समर्पितम्
उपवीतं भवेन्नित्यं निवीतं कंठसज्जने ॥१४॥
सव्यबाहुं समुद्धृत्य दक्षिणे तु धृतं द्विजाः
प्राचीनावीतमित्युक्तं पित्र्येकर्मणि योजयेत् ॥१५॥
अग्न्यागारे गवां गोष्ठे होमे तप्ये तथैव च
स्वाध्याये भोजने नित्यं ब्राह्मणानां च सन्निधौ ॥१६॥
उपासने गुरूणां च संध्ययोः साधुसंगमे
उपवीती भवेन्नित्यं विधिरेष सनातनः ॥१७॥
मौंजी त्रिवृत्समां श्लिष्टां कुर्याद्विप्रस्य मेखलाम्
मुंजाभावे कुशेनाहुर्ग्रंथिनैकेन वा त्रिभिः ॥१८॥
धारयेद्वैणवपालाशौ दंडौ केशांतिकौ द्विजः
यज्ञार्हवृक्षजं वाथ सौम्यमव्रणमेव च ॥१९॥
सायंप्रातर्द्विजः संध्यामुपासीत समाहितः
कामाल्लोभाद्भयान्मोहात्त्यक्त्वैनां पतितो भवेत् ॥२०॥
अग्निकार्यं ततः कुर्यात्सायंप्रातः प्रसन्नधीः
स्नात्वा संतर्पयेद्देवानृषीन्पितृगणांस्तथा ॥२१॥
देवताभ्यर्चनं कुर्यात्पुष्पैः पत्रैर्यवांबुभिः
अभिवादनशीलः स्यान्नित्यं वृद्धेषु धर्मतः ॥२२॥
असावहं भो नामेति सम्यक्प्रणतिपूर्वकम्
आयुरारोग्यसिद्ध्यर्थं तंद्रादिपरिवर्जितः ॥२३॥
आयुष्मान्भव सौम्येति वचो विप्रोऽभिवादने
आकारश्चास्य नाम्नोंऽते वाच्यः पूर्वाक्षरप्लुतः ॥२४॥
यो न वेत्त्यभिवादस्य विप्रः प्रत्यभिवादनम्
नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः ॥२५॥
व्यत्यस्तपाणिना कार्यं पादसंग्रहणं गुरोः
सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः ॥२६॥
लौकिकं वैदिकं वापि तथाध्यात्मिकमेव वा
अवाप्य प्रयतो ज्ञानं तं पूर्वमभिवादयेत् ॥२७॥
नोदकं धारयेद्भैक्ष्यं पुष्पाणि समिधस्तथा
एवंविधानि चान्यानि न देवार्थेषु कर्म्मसु ॥२८॥
ब्राह्मणं कुशलं पृच्छेत्क्षत्रबंधुमनामयम्
वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च ॥२९॥
उपाध्यायः पिता ज्येष्ठो भ्राता त्राता च भीतितः
मातुलः श्वशुरश्चैव मातामह पितामहौ ॥३०॥
वर्णश्रेष्ठः पितृव्यश्च पुंसोऽत्र गुरवः स्मृताः
माता मातामही गुर्वी पितुर्मातुश्च सोदराः ॥३१॥
श्वश्रूः पितामही ज्येष्ठा धात्री च गुरवः स्त्रियः
ज्ञेयस्तु गुरुवर्गोऽयं मातृतः पितृतो द्विजाः ॥३२॥
अनुवर्तनमेतेषां मनोवाक्कायकर्मभिः
गुरून्दृष्ट्वा समुत्तिष्ठेदभिवाद्य कृताञ्जलि ॥३३॥
नैतैरुपविशेत्सार्द्धं विवदेन्नात्मकारणात्
जीवितार्थमपि द्वेषाद्गुरुभिर्नैव भाषणम् ॥३४॥
उद्रिक्तोऽपि गुणैरन्यैर्गुरुद्वेषी पतत्यधः
गुरूणामपि सर्वेषां पंच पूज्या विशेषतः ॥३५॥
तेषामाद्यास्त्रयः श्रेष्ठास्तेषां माता सुपूजिता
यो भावयति या सूते येन विद्योपदिश्यते ॥३६॥
ज्येष्ठो भ्राता च भर्ता च पंचैते गुरवः स्मृताः
आत्मनः सर्वयत्नेन प्राणत्यागेन वा पुनः ॥३७॥
पूजनीया विशेषेण पंचैते भूतिमिच्छता
यावत्पिता च माता च द्वावेतौ निर्विकारिणौ ॥३८॥
तावत्सर्वं परित्यज्य पुत्रः स्यात्तत्परायणः
पिता माता च सुप्रीतौ स्यातां पुत्रगुणैर्यदि ॥३९॥
स पुत्रः सकलं धर्मं प्राप्नुयात्तेन कर्मणा
नास्ति मातृसमं दैवं नास्ति पितृसमो गुरुः ॥४०॥
तयोः प्रत्युपकारोऽपि न कथंचन विद्यते
तयोर्नित्यं प्रियं कुर्यात्कर्मणा मनसा गिरा ॥४१॥
न ताभ्यामननुज्ञातो धर्ममन्यं समाचरेत्
वर्जयित्वा मुक्तिफलं नित्यं नैमित्तिकं तथा ॥४२॥
धर्मसारः समुद्दिष्टः प्रेत्यानंतफलप्रदः
सम्यगाराध्य वक्तारं विसृष्टस्तदनुज्ञया ॥४३॥
शिष्यो विद्याफलं भुंक्ते प्रेत्य चापद्यते दिवि
यो भ्रातरं पितृसमं ज्येष्ठं मूढोऽवमन्यते ॥४४॥
तेन दोषेण संप्रेत्य निरयं घोरमृच्छति
पुंसां वर्त्मनि सृष्टेन पूज्यो भर्ता तु सर्वदा ॥४५॥
अपि मातरि लोकेऽस्मिन्नुपकाराद्धि गौरवम्
मातुलांश्च पितृव्यांश्च श्वशुरानृत्विजो गुरून् ॥४६॥
असावहमिति ब्रूयात्प्रत्युत्थायाभिवादयेत्
अवाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् ॥४७॥
भो भवत्पूर्वकं त्वेनमभिभाषेत धर्मवित्
अभिवाद्यश्च पूज्यश्च शिरसानम्य एव च ॥४८॥
ब्राह्मणक्षत्रियाद्यैश्च श्रीकामैः सादरं सदा
नाभिवाद्याश्च विप्रेण क्षत्रियाद्याः कथंचन ॥४९॥
ज्ञानकर्मगुणोपेता यद्यप्येते बहुश्रुताः
ब्राह्मणः सर्ववर्णानां स्वस्ति कुर्यादिति श्रुतिः ॥५०॥
सवर्णेन सवर्णानां कार्यमेवाभिवादनम्
गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ॥५१॥
पतिरेको गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः
विद्याकर्मवयोबंधुर्वित्तं भवति पंचमम् ॥५२॥
मान्यस्थानानि पंचाहुः पूर्वं पूर्वं गुरूत्तरात्
पंचानां त्रिषु वर्णेषु भूयांसि बलवंति च ॥५३॥
यत्र स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः
पंथा देयो ब्राह्मणाय स्त्रियै राज्ञे विचक्षुषे ॥५४॥
वृद्धाय भारभग्नाय रोगिणे दुर्बलाय च
भिक्षामाहृत्य शिष्टानां गृहेभ्यः प्रयतोऽन्वहम् ॥५५॥
निवेद्य गुरुवेऽश्नीयाद्वाग्यतस्तदनुज्ञया
भवत्पूर्वं चरेद्भैक्ष्यमुपवीती द्विजोत्तमः ॥५६॥
भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम्
मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् ॥५७॥
भिक्षेत भिक्षांप्रथमं याचैनं न विमानयेत्
सजातीयगृहेष्वेव सार्ववर्णिकमेव वा ॥५८॥
भैक्ष्यस्याचरणं प्रोक्तं पतिता दिवि वर्जितम्
वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्म्मसु ॥५९॥
ब्रह्मचार्य्याहरेद्भैक्ष्यं गृहेभ्यः प्रयतोऽन्वहम्
गुरोः कुले न भिक्षेत न ज्ञातिकुलबंधुषु ॥६०॥
अलाभेत्वन्यगेहानां पूर्वं पूर्वं विवर्जयेत्
सर्वं वा विचरेद्ग्रामं पूर्वोक्तानामसंभवे ॥६१॥
नियम्य प्रयतो वाचं दिशस्त्वनवलोकयन्
समाहृत्य तु भैक्ष्यान्नं यावदर्थममायया ॥६२॥
भुंजीत प्रयतो नित्यं वाग्यतोऽनन्यमानसः
भैक्ष्येण वर्तयेन्नित्यं नैवेकान्नो भवेद्व्रती ॥६३॥
भैक्ष्यैण वर्त्तिनो वृत्तिरुपवाससमा स्मृता
पूजयेदशनं नित्यमद्याच्चैनमकुत्सयन् ॥६४॥
दृष्ट्वा हृष्येत्प्रसीदेच्च प्रतिनंदेच्च सर्वशः
अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् ॥६५॥
अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत्
प्राङ्मुखोऽन्नानि भुंजीत सूर्याभिमुखमेव वा ॥६६॥
नाद्यादुदङ्मुखो नित्यं विधिरेष सनातनः
प्रक्षाल्य पाणिपादौ च भुंजानो द्विरुपस्पृशेत् ॥६७॥
शुद्धे देशे समासीनो भुक्त्वा च द्विरुपस्पृशेत् ॥६८॥
इति श्रीपाद्मे महापुराणे स्वर्गखंडे कर्मयोगकथनं
नाम एकपंचाशत्तमोऽध्यायः ॥५१॥

N/A

References : N/A
Last Updated : November 03, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP