संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|स्वर्गखण्डः|
अध्यायः ४९

स्वर्गखण्डः - अध्यायः ४९

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सूत उवाच-
भ्रातृभिः सहिताः सर्वे पांडवा धर्मनिश्चयाः
ब्राह्मणेभ्यो नमस्कृत्वागुरुदेवांस्त्वतर्पयन् ॥१॥
वासुदेवोऽपि तत्रैव क्षणेनाभ्यागतस्तदा
पांडवैः सहितैः सर्वैः पूज्यमानः स माधवः ॥२॥
कृष्णेन सहितैः सर्वैः पुनरेव महात्मभिः
अभिषिक्तः स्वराज्ये तु धर्मपुत्रो युधिष्ठिरः ॥३॥
एतस्मिन्नंतरे चैव मार्कंडेयो महात्मवान्
ततः स्वस्तीति चोक्त्वा वै क्षणादाश्रममागतः ॥४॥
युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः सहितस्तु सः
महादानं ददौ चाथ धर्मपुत्रो युधिष्ठिरः ॥५
यस्त्विदं कल्यमुत्थाय पठते वा शृणोति वा
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥६॥
वासुदेव उवाच-
मम वाक्यं तु कर्तव्यं तव स्नेहाद्ब्रवीम्यहम्
नित्यं यज्ञरतो भूत्वा प्रयागे विगतज्वरः ॥७॥
प्रयागं संस्मरन्नित्यं सहास्माभिर्युधिष्ठिर
स्वयं प्राप्स्यसि राजेंद्र स्वर्गलोकं तु शाश्वतम् ॥८॥
प्रयागमनुगच्छेद्वा वसते वापि यो नरः
सर्वपापविशुद्धात्मा स्वर्गलोकं च गच्छति ॥९॥
प्रतिग्रहादुपावृत्तः सन्तुष्टो नियतः शुचिः ॥१०॥
अहंकारनिवृत्तश्च स तीर्थफलमश्नुते
अकोपनश्च राजेंद्र सत्यवादी दृढव्रतः
आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते ॥११॥
ऋषिभिः क्रतवः प्रोक्ता देवैश्चापि यथाक्रमम्
न हि शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते ॥१२॥
बहूपकरणो यज्ञो नानासंभारसंभ्रमः
प्राप्यते विविधैरर्थ्यैः समृद्धैर्वा नरैः क्वचित् ॥१३॥
यो दरिद्रैरपि बुधैः शक्यः प्राप्तुं नरेश्वर
ततो यज्ञफलैः पुण्यैस्तन्निबोध जनेश्वर ॥१४॥
ऋषीणां परमं गुह्यमिदं भरतसत्तम
तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते ॥१५॥
दशकोटिसहस्राणि त्रिंशत्कोट्यस्तथापरे
माघमासे तु गंगायां गमिष्यंति नरर्षभ ॥१६॥
स्वस्थो भव महाराज भुक्त्वा राज्यमकंटकम्
पुनर्द्रक्ष्यसि राजेंद्र यजमानो विशेषतः ॥१७॥
इति श्रीपाद्मे महापुराणे स्वर्गखंडे प्रयागमाहात्म्यं
नाम ऊनपंचाशत्तमोऽध्यायः ॥४९॥

N/A

References : N/A
Last Updated : November 03, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP