संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ५८

विष्णोर्नाम गीता - भजन ५८

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥५८॥ वंदेष्टाक्षं महाकपिम ॥
महावराहो दंष्ट्रायां त्वमेव धारयन् महीम् ॥५३८॥
गां विंदतीति गोविंदः प्रसनोस्तु सदा मयि ॥५३९॥
शोभना यस्य सेना s सौ सुषेणः संप्रकीर्तितः ॥५४०॥
यस्यांगदानि हैमानि सप्रोक्तः कनकांगदी ॥५४१॥
गुह्यो s स्युपनिषद्बिद्यां रहस्यां त्वं विदन्प्रभो ॥५४२॥
त्वमेवासि गभीरो यत् ज्ञानैश्वर्यादिभिर्युतः ॥५४३॥
सर्वसाक्षी त्वं गहनो कीर्तितो दुर्गमो s थवा ॥५४४॥
गूढात्मा सर्व भूतेषु गुप्त श्चरति नित्यदा ॥५४५॥
वहं श्चक्रं गदां च त्वं प्रोक्त श्चक्रगदाधरः ॥५४६॥
रसाब्ध्यक्षै र्हृषीकेशं वंदे चक्रगदाधरम् ॥५८॥५४६॥

गजाक्ष महावराहा तूं । चक्रगदाधर जग हेतू ॥
महावराहः श्रीधरि । मही दंतावरीं धरी ॥५३८॥
गोविंदः प्रभु तत्वतां । इंद्रिय गायी संरक्षिता ॥५३९॥
सुषेणः सत्यादि शांती । नित्य तुझी सेनापती ॥५४०॥
कनकांगदी भगवंत । दया शांत्या सुशोभित ॥५४१॥
गुह्यः सच्चित्सुखघन । गूढ गुप्त निरंजन ॥५४२॥
गभीरः शांत गांभीर्य । जया ज्ञादि ऐश्वर्य ॥५४३॥
गहनः प्रभु परात्पर । वाणी मना अगोचर ॥५४४॥
गुप्तः प्रभु श्री हरि । स्वयं ज्योत विश्वांतरीं ॥५४५॥
चक्रगदाधरः सदा । मनबुद्धी चक्रगदा ॥५४६॥
माधव कृपेची मध्यमा । चिंती हृषीकेश धामा ॥५८॥५४६॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP