संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ९३

विष्णोर्नाम गीता - भजन ९३

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥९३॥ सत्ववंतं स्तुमोग्न्यंकं ॥
सत्ववान् कीर्त्यसे यत्ते सत्वं रजतमा s पहम् ॥८६७॥
यतस्त्वं सात्विकः प्रोक्तः सत्वेतिष्ठसि सर्वदा ॥८६८॥
त्वमेव कीर्तितः सत्यः साधुत्वा त्सत्सु सर्वदा ॥८६९॥
स्थापयन् सत्य धर्मास्त्वं सत्यधर्मपरायणः ॥८७०॥
अभिप्रायः प्रभुर्यत्त्वं त्वयिप्रेति जगल्लये ॥८७१॥
कीर्तितस्त्वं प्रियार्हो s सि महन्निष्टतमोयतः ॥८७२॥
साधनैः पूजनीयो s र्हः स्वागतादिभिरीरितः ॥८७३॥
सतां प्रियकरो सीति प्रियकृत् संप्रकीर्तितः ॥८७४॥
वर्धयन् भजतां प्रीति गद्यसे प्रीतिवर्धनः ॥८७५॥
तं प्रीतिवर्धनः वंदे भूतागेमै र्जनार्दनम् ॥९३॥८७५॥

सत्ववान् भो गुणनंदा । प्रीतिवर्धना स्वानंदा ॥
सत्ववान् भो परात्पर । तव सत्व तम हार ॥८६७॥
सात्विकः प्रभु ईश्वर । साधु संता करुणाकर ॥८६८॥
सत्यः स्वानंद स्वरूप । होय अवितथ रूप ॥८६९॥
सत्यधर्मपरायणः । स्थापी धर्म सनातन ॥८७०॥
अभिप्रायः सृष्ठिलय । तुह्मा ठायीं होय स्वय ॥८७१॥
प्रियार्हः स्वानंदघन । आत्म सुखी निरंजन ॥८७२॥
अर्हः पूज्य सर्व श्रेष्ठ । सर्व देवासी वरिष्ठ ॥८७३॥
प्रियकृत् परमेश्वर । साधुसंता मोक्षकर ॥८७४॥
प्रीतिवर्धनः श्रीहरि । सतां प्रेम वृद्ध करी ॥८७५॥
माधव कृपेची वैखरी । स्पष्ट जनार्दना करी ॥९३॥८७५॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP