संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ५४

विष्णोर्नाम गीता - भजन ५४

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥५४॥ युगाक्षं नौमि सोमपम् ॥
सोमपो sसि पिबन् सोमं सर्व यज्ञेषु कीर्तितः ॥५०३॥
कीर्तितो sमृतप स्त्वंहि स्वात्मामृतरसं पिबन् ॥५०४॥
ओषधीः पोषयन् सोमः पार्वत्या वा वसन् शिवः ॥५०५॥
पुरून् जयसि यस्मात्त्वं पुरुजित् परिकीर्तितः ॥५०६॥
विश्वरूप श्चोत्तमस्त्वं गद्यसे पुरुसत्तमः ॥५०७॥
विनयो sसियतो दंडं दुष्टानां त्वं करोषि भोः ॥५०८॥
जयं स्त्वंहि जयः प्रोक्तः सर्वशत्रून् सदैव हि ॥५०९॥
सत्याः संधाः सत्यसन्धो यस्य संति सदैव सः ॥५१०॥
दाशो दानं तदर्हत्वात् दाशार्हः संप्रकीर्तितः ॥५११॥
सात्वतां पालनं कुर्वन् गद्यसे सात्वतां पतिः ॥५१२॥
मधुसूदनमर्काक्षै र्वंदेहं सात्वतांपतिम् ॥५४॥५१२॥

सोमप वेदाक्षा प्रज्ञा । सात्वतां पती भो सुज्ञा ॥
सोमपः स्वानंदी श्री हरि । स्वात्मसुखा पानकरी ॥५०३॥
अमृतपः स्वात्मरस । करी प्राशन सौरस ॥५०४॥
सोमः समर्थ पोषिता । उमा सहित शिव स्वता ॥५०५॥
पुरुजित् तो बलवंत । करी कामादि निः पात ॥५०६॥
पुरुसत्तमः पुरूरूप । होय ब्रह्माड स्वरूप ॥५०७॥
विनयः संताचा पालक । दुष्ट जनाचा घातक ॥५०८॥
जयः समर्थ अजित । करी शत्रू पादाक्रांत ॥५०९॥
सत्यसंधः परेश्वर । सत्य संकल्प ईश्वर ॥५१०॥
दाशर्हः श्रेष्ठ सद्गुरु । ज्ञानदाता जगद्गुरु ॥५११॥
सात्वतांपतिः श्रीपति । साधुसंता मोक्ष गति ॥५१२॥
माधव कृपेची मध्यमा । चिंती मधुसूदन धामा ॥५४॥५१२॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP