संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन १९

विष्णोर्नाम गीता - भजन १९

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥१९॥ नारसिंहं महा बुद्धिः ॥
महा बुद्धि र्हिं तत्वज्ञः स त्वं बुद्धि मातांवरः ॥१७३॥
त्वंहि प्रभु र्महावीर्यों यस्मा द्वीर्यं महत्वयि ॥१७४॥
महती शक्ति रस्येति महाशक्ति रुदीरितः ॥१७५॥
ज्योतिषा मपियो ज्योतिः स्वयं स्फूर्ति र्महाद्युतिः ॥१७६॥
अनिर्देश्य वपुः प्रोक्तो निर्देष्टुं यन्न शक्यते ॥१७७॥
श्रीर्यस्य र्‍हदये श्रीमानू समग्रैश्चर्य चिन्हिता ॥१७८॥
अमेयास्ति मतिर्यस्य सो sमेयात्मा प्रकीर्तितः ॥१७९॥
गोवर्धनं मंदरंच धारयंस्त्वं महाद्रिधृक् ॥१८०॥
नारसिंहं नखांक घ्नैस्तं महाद्रिधृषं स्तुमः ॥१९॥१८०॥

नारसिंहं तूं महा सुबी + । महाद्रिधृक् हर अहं कुधी ॥
महाबुद्धिः परमेश्वर । सर्व बुद्धि मतांवर ॥१७३॥
महावीर्यः शूरवीर । विद्यावीर्ये बलवत्तर ॥१७४॥
महाशक्तिः श्रेष्टबळी । धरी विश्वां नाभनळीं ॥१७५॥
महाद्युतिः परंज्योति । स्वात्म सच्चित्स्वुख दीप्ति ॥१७६॥
अनिर्देश्यवपुः श्रेष्ट । वाणी मनां नोहे स्पष्ट ॥१७७॥
श्रीमान् हृदयीं सदा । लक्ष्मीं ऐश्वर्य संपदा ॥१७८॥
अमेयात्मा भगवंत । देवअमित अनंत ॥१७९॥
महाद्रि धृक् श्रीहरी । मेरू गोवर्धन धरी ॥१८०॥
माधव कृपाभूकवाचा । परानारसिंहां अवाचा ॥१९॥१८०॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP