संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन २४

विष्णोर्नाम गीता - भजन २४

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥२४॥ कृष्णः पातु सदा म्रणी ॥
अग्रणी रुत्तमं स्नानं भक्ता न्नयति सर्वदा ॥२१८॥
त्वंप्रभु र्ग्रामणीः प्रोक्तो बूतनेता यतो sसिमोः ॥२१९॥
श्रियं बिभ्रदसि श्रीमान् सर्व लोकाति शाथिनीम् ॥२२०॥
अनुगृह्णन्प्रमाणानि न्यायो sसितर्क संज्ञितः ॥२२१॥
जगद्यंत्रस्य नेत्रत्वा, त्त्वंहि नेता प्रकीर्तितः ॥२२२॥
चेष्ठयन् श्वसनो भूत्वा भूतान्युक्तः समीरणः ॥२२३॥
सहस्र मूर्धा भगवान् विश्वशीर्ष धरोयतः ॥२२४॥
आत्माविश्वस्य विश्वात्मा प्रसन्नोस्तु सदामयि ॥२२५॥
योदेवो विश्वतश्चक्षुः सहस्राक्षः प्रकीर्तितः ॥२२६॥
सदामत्सन्निधौ स्थेयात् विश्वपादः सहस्रपात् ॥२२७॥
कृष्णं सहस्रपादतं वेदेहं भयमैः सदा ॥
भयमैर्नामभिः पूर्णं प्रथमं केशवादिकम् ॥२४॥२२७॥

कृष्ण अग्रणी रमावरा । सहस्र पादा परात्परा ॥
अग्रणीः प्रभु रोकडें । मोक्ष दावी भक्तां पुढें ॥२१८॥
ग्रामणीः प्रभु तत्वतां । भूत ग्रामां नियमिता ॥२१९॥
श्रीमान् हृदय मंडीत । लक्ष्मी कांति सुशोभित ॥२२०॥
न्यायः प्रमाणानुभूत । जगीं व्यापक निश्चित ॥२२१॥
नेता यंत्र चालविता । विश्व जगाचें तत्वतां ॥२२२॥
समीरणः प्राणा ss पान । योय जीवाचें जीवन ॥२२३॥
सहस्रमूर्धा ईश्वर । होय विश्वशीर्ष धर ॥२२४॥
विश्वात्मा विश्वंभर । विश्व व्यापक जगदीश्वर ॥२२५॥
सहस्राक्षः सर्व साक्षी । विश्वचक्षु अंतर्लक्षी ॥२२६॥
सहस्रपात् सहस्रगति । विश्वव्यापक श्रीपति ॥२२७॥
माधवकृपा मूकवाचा । परा श्रीकृष्णा अवाचा ॥
माधव कृपे पूर्ण झाली । प्रथम केशव नामावळी ॥२४॥२२७॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP