संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ४२

विष्णोर्नाम गीता - भजन ४२

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥४२॥ व्यवसायं यमार्णवम् ॥
व्यवसायो sसि यस्मात्त्वं संविन्मात्र स्वरूपवान् ॥३८३॥
यस्मिन् विश्वं व्यवस्थानः कीर्तितो sसि त्वमेवसः ॥३८४॥
प्रलये संस्थिति र्यस्मिन् संस्थानः संप्रकीर्तितः ॥३८५॥
स्थानं कर्मानुरूपं यो ददाति स्थानदो विभुः ॥३८६॥
विनाशो वा विकारो वा नास्ति यस्य सवै ध्रुवः ॥३८७॥
परर्द्धिः कीर्तितो यस्य ऋद्धिः परा s नपायिनी ॥३८८॥
उच्यसे परमः सुष्ठु यस्य शोभा महत्तमा ॥३८९॥
संविदात्मतया स्पष्ट उक्तस्त्वं चित्स्वरूपतः ॥३९०॥
आनंदोसि स्वतः सिद्ध स्तुष्टः सच्चिस्वरूपवान् ॥३९१॥
गुणैः संपूर्ण रूपत्वात् पूर्णः पुष्टः प्रकीर्तितः ॥३९२॥
ईक्षणं शोभनं यस्य सो sसि प्रोक्तः शुभेक्षणः ॥३९३॥
गुणांक वह्निभिर्वंदे शुभेक्षण मधोक्षजम् ॥४२॥३९३॥

यमार्णवा भोव्यवसाया । शुभेक्षणा नमु तवपाया ॥
व्यवसायः सुष्टु ज्ञान । तत्व अखंड चिद्घन ॥३८३॥
व्यवस्थानः सच्चिद्घन । विश्व जगां संस्थान ॥३८४॥
संस्थानः प्रळय काळीं । विश्व जगां स्वये गिळी ॥३८५॥
स्थानदः कर्म ज्याचें जैसें । स्थान देईं तया तैसें ॥३८६॥
ध्रुवः प्रभु अविकारी । सदातिष्ठे चराचरीं ॥६८७॥
परर्द्धिः प्रभु शाश्वत । ज्ञान समृद्ध समर्थ ॥३८८॥
परमः परात्पर देव । शुद्ध चैतन्य स्वभाव ॥३८९॥
स्पष्टः स्वयं प्रकाशित । ज्ञान अखंड शाश्वत ॥३९०॥
तुष्टः स्वानंद स्वरूप । देव सच्चित्सुखरूप ॥३९१॥
पुष्टः पूर्ण गुण मात्र । विश्व चराचर गात्र ॥३९२॥
शुभेक्षणः सुनयन । जयानेत्र सुशोभन ॥३९३॥
माधव कृपेची पश्यंति । स्फुरे अधोक्षज स्फूर्तिः ॥४२॥३९३॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP