संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ६१

विष्णोर्नाम गीता - भजन ६१

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥६१॥ एकषष्ठिं सुधन्वानम् ॥
सुधन्वा स्न हृषीकादि यस्यास्ति शोभनं धनुः ॥५६८॥
रामस्त्वं खंडपरशु रुक्तः परशु धारयन् ॥५६९॥
उग्ररूपोयतो विष्णु र्दारुणो s सि प्रकीर्तितः ॥५७०॥
धनाद्यैः पूरयन् कामान् भक्तानां द्रविण प्रदः ॥५७१॥
दिवस्पृक् कथ्यसे स्वामिन् यस्माद्द्यौः स्पृश्यते त्वया ॥५७२॥
विस्तरन् सर्वदृग्व्यासो ज्ञानानंदं प्रकीर्तितः ॥५७३॥
पातावोतपति र्वाचो वाचस्पति रुदाहृतः ॥५७४॥
नजायते जनन्यांयः प्रोक्तोविष्णु रयोनिजः ॥५७५॥
पंचन्द्रिपंचभिवंदे संकर्षणमयोनिजम् ॥६१॥५७५॥

क्कांगसुधन्वादेव वरा । अयोनिजा भो परात्परा ॥
सुधन्वा मो धनुर्धारी । अक्ष चाप सदा धरी ॥५६८॥
खंडपरशुः परशुराम । करी निक्षत्रिय धाम ॥५६९॥
दारूणः परेश सुधी । भक्त पाल दुष्टा वधी ॥५७०॥
द्रविणप्रदः परम । भक्त काम कल्पद्रुम ॥५७१॥
दिवस्पृक् तवगती । भूर्भुवः स्वराप्रति ॥५७२॥
सर्वदृग्व्यासः प्रभू । सर्व दृष्टा जगद्विभू ॥५७३॥
वाचत्पतिः श्रुतिपती । वेद शास्त्रां अधिपती ॥५७४॥
अयोनिजः परात्पर । देव देवाचा ईश्वर ॥५७५॥
माधव कृपेची मध्यमा । चिंती संकर्षण धामा ॥६१॥५७५॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP