संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ३३

विष्णोर्नाम गीता - भजन ३३

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥३३॥ युगादिकृतमग्न्यग्निम् ॥
युगादिकृत द्युगानां यः काल रूपः प्रवर्तकः ॥३००॥
उक्तोसि य द्युगावर्तो वर्तयन् कालनेमिनम् ॥३०१॥
बहीं मायां वहन् देवो नैकमायो sसि कीर्तितः ॥३०२॥
कल्पांते ग्रासयन् सर्व गद्यसे त्वं महाशनः ॥३०३॥
अदृश्यो sगोचरो बुद्धींद्रियाणां योगिनामपि ॥३०४॥
काशयन् व्यक्तरूपश्च त्वं हि योगिहृदांबुजम् ॥३०५॥
जित्वा sरीणां सहस्राणि सहस्रजि दसि प्रभो ॥३०६॥
सर्वत्रा sचिंत्यशक्तित्वा दुक्तस्त्वं य दनंतजित् ॥३०७॥
वंदे नंतजितं देवं सप्तशून्याग्निभिः सदा ॥३३॥३०७॥

रामरामभो युगादिकृत् । भक्तरक्षणां अनंतजित् ॥
युगादिकृत् कालनेमी । कालां फिरवी सदा नेमीं ॥३००॥
युगावर्तः काल प्रभु । कालनाभीं तिष्ठे विभु ॥३०१॥
नैकमाद्यः परमेश्वर । विश्व नटे जगदाकार ॥३०२॥
महाशनः प्रळयकाळीं । विश्व जगां स्वये गिळी ॥३०३॥
अदृश्यः परमेश्वर । होईमनां अगोचर ॥३०४॥
अव्यक्तरूपः शोभित । योगि ध्यानीं प्रकाशित ॥३०५॥
सहस्त्रजित् कामादिक । वधी साहसें निः शंक ॥३०६॥
अनंतजित् सत्वांपुढे । रजतम हें शून्यीं दडें ॥३०७॥
माधवकृपेची पश्यंती । स्फुरे श्रीधराची स्फूर्ति ॥३३॥३०७॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP