संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ८

विष्णोर्नाम गीता - भजन ८

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥८॥  ईशानं वामनं स्तुमः ॥
ईशानः प्राणयन्त्रस्य निंयता परिकीर्तितः ॥६४॥
असूनां प्राणदः प्रोक्तः प्रदानात्खंडनादपि ॥६५॥
प्राणितीति शिवः प्राणो वेत्ति वा क्षेत्रमन्यपि ॥६६॥
ज्येष्टानामपि देवत्वं ज्येष्ठः प्रभूरुदीरितः ॥६७॥
प्रशस्यानां प्रशस्यत्वात् त्वंहि श्रेष्टः प्रकीर्तितः ॥६८॥
भुवनानां प्रजानांच पति स्त्वंहि प्रजापतिः ॥६९॥
हिरण्य गर्भो ब्रह्माsपि संज्ञा विध्यात्मना त्वयि ॥७०॥
देव स्त्वमेव भूगर्भो यतो गर्भेsस्ति भूस्तव ॥७१॥
माया धवोसि देवस्त्वं माधवो मधुविद्यया ॥७२॥
॥१७॥  मधुनामानमसुरं हत्वा त्वं मधुसूदनः ॥७३॥
तं मधुसूदनं वंदे वामनं त्रिनगैः सदा ॥८॥७३॥

ईशाना तूं वामन होसी । मधुसूदन भू मागुन घेसी ॥
ईशानः स्वतंत्र ईश्वर । विश्वचालक परमेश्वर ॥६४॥
प्राणदः संतासी मंगळ । दुःष्ट जनां अमंगळ ॥६५॥
प्राणः प्राणाचे जीवन । ऐसें बोले श्रुति वचन ॥६६॥
ज्येष्ट सर्वा हुनि वृद्ध । ज्ञानी अनादि प्रसिद्ध ॥६७॥
श्रेष्टः प्रभु ज्ञानीवर । सर्व देवाचा ईश्वर ॥६८॥
प्रजापतिः पूर्ण कामी । सर्व प्रजेचा जो स्वामी ॥६८॥
हिरण्य गर्भ सृष्टीकर्ता । रजो गुणी विश्वभर्ता ॥७०॥
भू गर्भः पंच भूतीं । विश्व सकळ जगती ॥७१॥
माधवः स्वामी रमाधव । मधु विद्येनें माधव ॥७२॥
मधुसूदनः प्रबळ । नाशी अहं दैत्यबळ ॥७३॥
माधव कृपा मूक वाचा । परा वामना अवाचा ॥८॥७३॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP