संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ७७

विष्णोर्नाम गीता - भजन ७७

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥७७॥ विश्वमूर्ति स्तुमो sगागं ॥
विश्वमूर्ति र्यतोमूर्ति र्विश्वा सर्वात्मका त्वयि ॥
त्वंहि प्रभु र्महामूर्ति र्भगवान् कमलापतिः ॥७१७॥
यस्यज्ञान मयीमूर्ति र्दीप्तमूर्ति र्भवान्स्मृतः ॥७१८॥
यस्यनो विद्यते मूर्ति रुक्तःप्रभु रमूर्तिमान् ॥७१९॥
अनेकमूर्ति रुक्तोसि बह्वीर्मूर्तीः प्रधानयन् ॥७२०॥
देवत्वं विष्णु रव्यक्तः प्रादुर्भूतोस्यनेकधा ॥७२१॥
विविधामूर्तयो यस्य शतमूर्तिः सकीर्तितः ॥७२२॥
धत्स्से विश्वंजगद्वन्द्य स्तस्मा त्प्रोक्तः शताननः ॥७२३॥
विष्णुं शताननं वंदे वेदनेत्रर्षिभिः सदा ॥७७॥७२४॥

नगनग विश्वमूर्तिदेवा । शतानना घ्या पदसेवा ॥
विश्वमूर्तिः सृष्टि रूप । होय विश्वात्मस्वरूप ॥७१७॥
महामूर्तिः शेषशायी । वसे लक्ष्मी ज्याचे पायीं ॥७१८॥
दीप्तमूर्तिः कांत ज्योत । होयज्ञा नमूर्तिमत ॥७१९॥
अमूर्तिमान् स्वरूप । होय अचिंत्य अरूप ॥७२०॥
अनेकमूर्तिः श्री हरि । जैशा सागरीं लहरी ॥७२१॥
अव्यक्तः प्रभु ईश्वर । वाणि मना अगोचर ॥७२२॥
शतमूर्तिः पुरमूर्ति । घेई धर्मार्थ आकृति ॥७२३॥
शताननः पुरु मुखी । विश्वरूप शांत सुखी ॥७२४॥
माधव कृपेची वैखरी । विष्णुदेवा स्पष्टकरी ॥७७॥७२४॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP