संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन १०२

विष्णोर्नाम गीता - भजन १०२

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥१०२॥ माधार निलयं ततः ॥
आधारनिलयो s सि त्वं महा भूतानि धारयन् ॥९५०॥
त्रिलोकान् धारयन् धाता पिबन् वा प्रळयेषु तान् ॥९५१॥
विकासः पुष्पवद्यस्य पुष्पहासः स कीर्तितः ॥९५२॥
नित्य प्रबुद्ध रूपत्वा ज्जगतीति प्रजागरः ॥९५३॥
ऊर्ध्वगः कथ्यसे यस्मा दूर्ध्वं तिष्ठासि सर्वतः ॥९५४॥
उक्तस्त्वं सत्पथाचारः सत्पथेनाचरन्  प्रभो ॥९५५॥
परीक्षित्प्रभृतीं स्त्वं हि प्राणदः परिजीवयन् ॥९५६॥
ओमित्येकाक्षरं ब्रह्म कीर्तितः प्रणवः प्रभुः ॥९५७॥
फलानि कर्मिणां दातुं पणं कुर्वन् स्मृतः पणः ॥९५८॥
गजाक्षांकैरहं वंदे पणंतं मधुसूदनम् ॥१०२॥९५८॥

यमाशा ssधारनिलयारे । पण प्रभू तूं भव हारहरे ॥
आधारनिलयः स्वतां । तिष्ठे अंतरीं तत्वतां ॥९५०॥
धाता विश्व जगां पाळी । सर्वां प्रळयांतीं गिळी ॥९५१॥
पुष्पहासः सुशोभित । पुष्प विश्व प्रफुल्लित ॥९५२॥
प्रजागरः स्वात्मरूप । नित्य प्रबुद्ध स्वरूप ॥९५३॥
उर्ध्वगः सदा अतीत । नित्य तिष्ठे आत्मभूत ॥९५४॥
सत्पथाचारः सत्पथ । होय आचार् शाश्वत ॥९५५॥
प्राणदः प्राण जीवन । जड भूतां संजीवन ॥९५६॥
प्रणवः  सुष्पष्टाक्षर । बिंदु त्रिमात्र ॐकार ॥९५७॥
पणः करूनिया पण । करी कर्म फलार्पण ॥९५८॥
माधव कृपें जिह्वा गुंग । करी मधुसूदना दंग ॥१०२॥९५८॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP