संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ७२

विष्णोर्नाम गीता - भजन ७२

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥७२॥ व्द्यश्वं नौमि महाक्रमम ॥
महाक्रमो महान् यस्य पादक्षेपो बभूव वै ॥६७१॥
सगद्यते महाकर्मा यस्यकर्मा महत् स्मृतम् ॥६७२॥
सर्व यत्तेजमा स्पष्टं महातेजा प्रकीर्तितः ॥६७३॥
सर्पाणां वासुकि स्त्वंहि कीर्तितो sसि महोरगः ॥६७४॥
महाक्रतु र्विजानीया न्महां श्चासौ क्रतुश्चयत् ॥६७५॥
महा कीर्ति र्महायज्वा महायज्ञा न्निवर्तयन् ॥६७६॥
यज्ञानां जपयज्ञ स्त्वं महायज्ञो s सि कीर्तितः ॥६७७॥
महात्मनि जगत्सर्व हूयते s सौ महाहविः ॥६७८॥
तंमहा हविषं वंदे कृष्ण मष्टाद्रि शत्रुभिः ॥
अष्टाद्रि शत्रुभिः पूर्ण तृतीयं केशवादिकम् ॥७२॥६७८॥

व्द्यश्वं वंदे महाक्रमं । महाहविं सुखविश्रामम् ॥
महाक्रमः पराक्रम । तुझा भूरादि विक्रम ॥६७१॥
महाकर्मा निरंजन । देव सर्गादि कारण ॥६७२॥
महातेजा चे प्रकाशें । विश्वजग सोर दिसे ॥६७३॥
महोरगः कालसर्प । ज्याचा ब्रह्मादिकां दर्प ॥६७४॥
महाक्रतुः क्रतु श्रेष्ठ । करी भक्तजनां इष्ट ॥६७५॥
महायज्वा ज्याचें जैसें । फल देई तया तैसें ॥६७६॥
महायज्ञः ऋतु इष्ट । होय जपयज्ञ श्रेष्ठ ॥६७७॥
महाहविः प्रळयकाळीं । विश्वजग स्वयें गिळी ॥६७८॥
माधव कृपेची मध्यमा । चिंती कृष्ण परंधामां ॥
माधवकृपें पूर्ण झाली । तृतीय केशवनामावळी ॥७२॥६७८॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP