संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ५१

विष्णोर्नाम गीता - भजन ५१

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥५१॥ वंदेधर्मगुपं काक्षं ॥
धर्मगुब् देव सद्धर्मान् गोपायं स्त्वं प्रकीर्तितः ॥४७५॥
उत्कोसि धर्मकृद् देवो धर्ममेव करोषित् ॥४७६॥
धर्मां स्त्वं धारयन् धर्मी कीर्तितोसि जगत्प्रभो ॥४७७॥
परंचा sवितथं त्वंहि सद् ब्रह्मेति प्रकीर्त्यसे ॥४७८॥
प्रपंच रूप मास्थाय कीर्तसे sसत् सतांपते ॥४७९॥
क्षराणां सर्व भूतानां रूपत्वात् क्षर मुच्यसे ॥४८०॥
जानातु क्षरती त्यस्मात् कूटस्थो sसि त्वं मक्षरम् ॥४८१॥
अविज्ञाता दधद्रूपं जीवस्याज्ञा धर्मिणः ॥४८२॥
सूर्यरूपः सहस्रांशु र्दधत्करानसंख्यकान् ॥४८३॥
विविधं धारयन् विष्णु र्विधाता sसि जगत्प्रभो ॥४८४॥
नित्य निष्पन्न चैतन्य रूपत्वात् कृतलक्षणः ॥४८५॥
भूताष्ट सागरै वंदे माधवं कृत लक्षणम् ॥५१॥४८५॥

रूप हृषिका धर्मगुपा । कृतलक्षण भो परमतपा ॥
धर्मगुप् तूं श्रीहरि । सत्य दह्र्म रक्षणकरी ॥४७५॥
धर्मकृत् तूं तत्वतां । देव सद्धर्म पालिता ॥४७६॥
धर्मी धर्माचा धारक । सत्य धर्म प्रवर्तक ॥४७७॥
सत् अवितथरूप । नित्य चैतन्य स्वरूप ॥४७८॥
असत् नाम रूप जग । मिथ्या जैसे हेमीं नग ॥४७९॥
क्षरं पंचभूत मात्र । नाम रूप मायागात्र ॥४८०॥
अक्षरं अविनाशी हरि । देव नित्य निर्विकारी ॥४८१॥
अविज्ञाता जीवरूप । शिव चैतन्य स्वरूप ॥४८२॥
सहस्रांशुः सहस्रकर । ज्ञानरूप शक्तिधर ॥४८३॥
विधातां तूं विश्व धर्ता । विश्व जगामी प्रेरिता ॥४८४॥
कृतलक्षणः स्वरूप । सत् चिदानंद रूप ॥४८५॥
माधव कृपेची मध्यमा । चिंती माधवाच्या धामा ॥५१॥४८५॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP