संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ६५

विष्णोर्नाम गीता - भजन ६५

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥६५॥ श्रीदं पंचरसं वंदे ॥
श्रीदः श्रियं ददद्भक्तान् कीर्तितोसि जगत्प्रभो ॥६०५॥
देवः श्रीशः श्रियः स्वामी त्वमेवासि प्रकीर्तितः ॥६०६॥
उक्तोसि त्वं श्रीनिवासः श्रीमत्सु निवसन् प्रभो ॥६०७॥
यस्मिन् श्रियो निधीयंते श्रीनिधिः संप्रकीर्तितः ॥६०८॥
श्रियः कर्मानुरूपेण मावयन् श्रीविभावनः ॥६०९॥
श्रीधरः कथ्यसे मायां भूतांना धारयन्नसि ॥६१०॥
देवस्वं श्रीकरः कुर्वन् भक्तानां स्तुवतां श्रियम् ॥६११॥
कीर्तितस्त्वमतः श्रेयः सुखाप्तिसंपदा त्वयि ॥६१२॥
श्रियोवशंगताः सर्वाः श्रीमान् बुध्द्यादयो यतः ॥६१३॥
आश्रयो यस्त्रिलोकानां सोस्ति लोकत्रयाश्नयः ॥६१४॥
लोकत्रयाश्रयं पंच रसैस्तं पुरुषोत्तमम् ॥६५॥६१४॥

ठेवा क्षांगे श्रीदपदा । लोकत्रयाश्रया सदा ॥
श्रीदः श्रीपुरुषोत्तम । भक्तकाम कल्पद्रुम ॥६०५॥
श्रीशः प्रभुलक्ष्मीपती । तव पदी लक्ष्मी गती ॥६०६॥
श्रीनिवासः परात्पर । देव देवाचा ईश्वर ॥६०७॥
श्रीनिधिः प्रभुआठवा । होय लक्ष्मीचा साठवा ॥६०८॥
श्रीविभावनः श्रीकर । सर्व शोभेचें आगर ॥६०९॥
श्रीधरः प्रभु रमावर । देवदेवो लक्ष्मीधर ॥६१०॥
श्रीकरः सुख संपदा । देई भक्तालागी सदा ॥६११॥
श्रेयः सुखाप्ति लक्षण । होय स्वानंदाची खुण ॥६१२॥
श्रीमान् देव लक्ष्मीपती । करी संताची संगती ॥६१३॥
लोकत्रयाश्रयः स्वय । होय त्रैलोक्या आश्रय ॥६१४॥
माधव कृपेची मध्यमा । चिंती पुरुषोत्तम धामां ॥६५॥६१४॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP