संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ४५

विष्णोर्नाम गीता - भजन ४५

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥४५॥ ऋतुं भूतार्णवं वंदे ॥
ऋतुः कालस्वरूपस्त्वं कामान् वर्षय मे प्रभो ॥४१६॥
ददत् सुदर्शनः प्रोक्तो ज्ञानं भक्ताय भोक्षदं ॥४१७॥
देवस्त्वं कथ्यसे कालः सर्वं कलयसी त्यतः ॥४१८॥
तिष्ठन् परे हृदाकाशे परमेष्ठी ति कथ्यसे ॥४१९॥
सर्वतो ज्ञायसे भक्तै र्गृह्णं स्त्वं वा परिग्रहः ॥४२०॥
उग्रः प्रोक्तो s सि देवानां भयकृत्सर्वदा यतः ॥४२१॥
उक्तः संवत्सरो यस्मिन् संवसत्यखिलं जगत् ॥४२२॥
क्षिप्रं कुर्वन् भवान् दक्षो जगद्रूपो s थवा प्रभो ॥४२३॥
कुर्वं स्त्वं क्लेशविश्रांतिं विश्रामो गद्यसे सदा ॥४२४॥
विश्व कर्मसु दाक्षिण्या ङ्गीयसे विश्वदक्षिणः ॥४२५॥
वंदे जनार्दनं तत्व सागरैर्विश्वदक्षिणम् ॥४३॥४२५॥

शराब्धि भोभो ऋतुदेवा । विश्व दक्षिणा घे सेवा ॥
ऋतुः काम वर्षविता । काल स्वरूप तत्वतां ॥४१६॥
सुदर्शनः प्रकाशक । ज्ञान मोक्ष प्रदायक ॥४१७॥
कालः स्वभाव तत्वतां । विश्वजगां कालविता ॥४१८॥
परमेष्ठी अविनाशी । नांदे भक्त हृदाकाशीं ॥४१९॥
परिग्रहः सर्व व्यापी । विश्व चालक प्रतापी ॥४२०॥
उग्रः सुष्टांप्रियं कर । होय दुःष्टां भयंकर ॥४२१॥
संवत्सरः काल रूप । विश्व दर्शन स्वरूप ॥४२२॥
दक्षः शीघ्र कार्य करी । जगस्वरूप विस्तारी ॥४२३॥
विश्रामः क्लेश विश्रांति । होय भक्तां मोक्षगति ॥४२४॥
विश्वदक्षिणः सुघड । करी विश्व घडा मोंड ॥४२५॥
माधव कृपेची पश्यंति । स्फुरे जनार्दन स्फूर्ति ॥४५॥४२५॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP