संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ७३

विष्णोर्नाम गीता - भजन ७३

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥७३॥ स्तव्यं त्रिसप्ततिं वंदे ॥
स्तव्यः प्रकीर्त्यसेयस्मात् स्तूयसे ऋषि दैवतैः ॥६७९॥
उक्तः स्तवप्रियः स्तुत्या यतःप्रीतोsसि हेप्रभो ॥६८०॥
स्तूयते येन तत् स्तोत्रं गुणसंकीर्तनात्मकम् ॥६८१॥
स्तोत्रेणस्तूयमानत्वात् स्तुतिः कीर्तन तत्परा ॥६८२॥
शक्तोसि स्तोतुमात्मानं त्वंहि स्तोता स्मृतो यतः ॥६८३॥
आयुधानि रणे धत्ते रक्षणार्थं रणप्रियः ॥६८४॥
पूर्णः कल्पद्रुमः कामैः सम्पन्नः शक्तिभिः सदा ॥६८५॥
उक्तः पूरयिता sसित्वं भक्तकामान् प्रपूरयन् ॥६८६॥
कल्मषं क्षपयन् पुण्यः स्मृतिमात्रेण कीर्तितः ॥६८७॥
यस्य पुण्य तमाकीर्तिः पुण्यकिर्ति रुदीरितः ॥६८८॥
व्याधिभिः पीडयते नैव ह्यन्तर्बाह्यै रनामयः ॥६८९॥
अंक नागारि भिर्वंदे केशवं तमनामयम् ॥७३॥६८९॥

स्तव्या गुणनग अनामया । बुधजनगाती तवपाथा ॥
स्तव्यः स्तवां ब्रह्मादिक । झाले सर्व देवमूक ॥६७९॥
स्तवप्रियः प्रभुराया । सदास्तुति होय प्रिया ॥६८०॥
स्तोत्रं यशसंकीर्तन । होय पतितां पावन ॥६८१॥
स्तुतिः स्तोत्र पाठजप । तुंह्मी मूर्तिमंत तप ॥६८२॥
स्तोता राहुनी अंतरी । आप आपुली स्तुति करी ॥६८३॥
रणप्रियः श्रेष्ठबळी । काम क्रोधां घाली तळीं ॥६८४॥
पूर्णः सत्यसनातन । शुद्धसत्व निरंजन ॥६८५॥
पूरयिता आप्तकाम । जीव सखा आत्माराम ॥६८६॥
पूण्यः पतीतां पावन । तूंच विष्णु नारायण ॥६८७॥
पूण्यकीर्तिः कीर्तिमंत । आत्माराम भगवंत ॥६८८॥
अनामयः सत्वधाम । आत्मा रजतम हीन ॥६८९॥
माधवकृपे ची वैखरी । स्पष्ट केशवाला करी ॥७३॥६८९॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP