संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ४३

विष्णोर्नाम गीता - भजन ४३

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥४३॥ रामं वंदे s ग्निवेदंच ॥
रामो यस्मा त्त्वमेवासि रमंते योगिन स्त्वयि ॥३९४॥
अवसानं विरामो sसि प्राणिनां प्रलये प्रभो ॥३९५॥
रजो हीनोहि विरजो विषयाद्य पराड् मुखः ॥३९६॥
नान्यः पंथा यतस्त्वंहि मार्गो मोक्षाय कल्पसे ॥३९७॥
धाम्नि यो नीयतेजीवः प्रोक्तो नेयो s भिधानतः ॥३९८॥
नयतीति प्रभु र्नेता परमात्मा नयो भवान् ॥३९९॥
नेता नविद्यते यस्य सएव गीयते s नयः ॥४००॥
वीरः संकीर्त्यसे यत्त्वं शूरो विक्रमशालिवान् ॥४०१॥
उक्तः शक्तिxतां श्रेष्ठो यत्त्वं शक्तिमतांवरः ॥४०२॥
धारणादसि भूतानां धर्मो धर्मेंण पालयन् ॥४०३॥
धर्मान्श्रुत्यु दितान्सर्वान् विदन् धर्म विदुत्तमः ॥४०४॥
वेदे s ब्धिमंडलै र्नार सिंहं धर्म विदुत्तxम् ॥४३॥४०४॥

रामं वंदू गुणवेदं । धर्मविदुत्तमस्वानंदं ॥
रामः संत हृदयींस्थित । संत राम चरणीं रत ॥३९४॥
विरामः सर्वां अवसान । विश्व जगां अविष्ठान ॥३९५॥
विरजः सत्वगुणीं हरि । काम क्रोधां नाशनकरी ॥३९६॥
मार्गः स्वयं प्रकाशित । ब्रह्म दाखवी निश्चित ॥३९७॥
नेयः प्रभुमोक्षदानी । सदा नेयी सुख स्थानीं ॥३९८॥
नयः सच्चित्सुखघन । नित्य तिष्ठे निरंजन ॥३९९॥
अनयः स्वयंभू सांवळा । सर्ग स्थिति प्रळयकळा ॥४००॥
वीरः पराक्रमी हरि । शत्रूं पादाक्रात करी ॥४०१॥
शक्तिमतांश्रेष्ठः सुधी । जया सामर्थ्य निरवधी ॥४०२॥
धर्मः सदा प्रकाशित । चतु र्वर्णाश्रम युक्त ॥४०३॥
धर्मविदुत्तमः सेतू । राजमार्ग मोक्षहेतू ॥४०४॥
माधव कृपेची पश्यंती । स्फुरे नारसिंह स्फूर्ति ॥४३॥४०४॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP