संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ५

विष्णोर्नाम गीता - भजन ५

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥५॥  वंदे स्वयंभुवं विष्णुं ॥
स्वयंभूः कीर्तितोसित्वं यत्स्वयं भवसि प्रभो ॥३७॥
कथ्यसे शंभु रित्येव भक्तानां भावयन्सुखम् ॥३८॥
तेजोवान्विष्णु रादित्यः प्रभुश्चिद्घन एकराट् ॥३९॥
पुष्करोपम नेत्रत्वात् पुष्कराक्षो sसि कीर्तितः ॥४०॥
श्रुतिरूपो महान्नादो यस्मात्सत्वं महास्वनः ॥४१॥
अनादिनिधनो s सित्वं जन्मादिरहितोयतः ॥४२॥
धर्ता विश्वस्य त्वं धाता कर्मकृत् फलकृत् तथा ॥४३॥
धातॄणां धारकत्वाच्च विधाता त्वं जगत्प्रभो ॥४४॥
धातुभ्यश्चोत्तमो धातु श्चिदेव धातुरुत्तमः ॥४५॥
तं धातुरुत्तमं वंदे विष्णुं भूतयुगैः सदा ॥५॥४५॥

स्वयंभु विष्णु भगवंता । धातुरुत्तमा प्रियासंता ॥
स्वयंभूः स्वयं ध्यानांतरीं । मुर्ति दाखवी गोजरी ॥३७॥
शंभुः कल्याणी संपदा । वसे भक्तहृदयीं सदा ॥३८॥
आदित्यः पुंडरीस्थित । ज्योति स्वयं प्रकाशित ॥३९॥
पुष्कराक्षं सुपवित्र । जया कोमल कंज नेत्र ॥४०॥
महास्वनः श्रेष्ठनाद । घोष श्रुति स्मृति वेद ॥४१॥
अनादि निधनः सुधी । तिष्टे विश्वजगां अधीं ॥४२॥
धाता होय ब्रह्म देव । सृष्टि रचन स्वभांव ॥४३॥
विधाता हा धारकाचा । होय धारकचि साचा ॥४४॥
धातु रुत्तमः सत्तम । धातु चैतन्य उत्तम ॥४५॥
माधव कृपा मूक वाचा । परा विष्णु देवा अवाचा ॥५॥४५॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP