संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ७६

विष्णोर्नाम गीता - भजन ७६

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥७६॥ भूतावासं रसाचलम् ॥
भूतावासो sसि भूतानि निवसंति यतस्त्वयि ॥७०८॥
छादयंस्त्वं वासुदेवः कीर्तितो मायया प्रभो ॥७०९॥
प्राणा यस्मिन्निलीयन्ते सर्वासुनिलयो भवान् ॥७१०॥
शक्ति सम्पन्नपर्याप्तं यस्य देवस्य सो sनलः ॥७११॥
दर्पहा हिंसि दर्पंत्व मधर्मे तिष्टतां प्रभो ॥७१२॥
ददंस्त्वं दर्पदो दर्पं धर्ममार्गेषु तिष्ठताम् ॥७१३॥
उक्तः स्वात्मसुखी दृप्तो रसंस्वात्मामृतं पिच्चन् ॥७१४॥
नशक्या धारणा यस्य दुर्धरो sसि र्प्रकीर्तितः ॥७१५॥
पराजितोन केनापि शत्रुणा थापराजितः ॥७१६॥
वंदे sपराजितं देवं गोविंदं भूपतर्वतैः ॥७६॥७१६॥

रसनगभूतावास हरि । अपराजित भवपारकरी ॥
भूतावासः पुरंजन । होय भूतां अधिष्ठान ॥७०८॥
वासुदेवः सत्ताबळें । विश्वीं नाम रूपे चळें ॥७०९॥
सर्वासुनिलयः स्थान । विश्व भूतां अधिष्ठान ॥७१०॥
अनलः प्राशी निश्चिति । विश्वजगाची अहोती ॥७११॥
दर्पहा देव श्री हरि । सदा दुष्ठ गर्व हरि ॥७१२॥
दर्पदः साधु श्री हरि । संत यश वृद्धकरी ॥७१३॥
दृप्तः स्वात्मसुखीरत । तिष्ठे आनंद भरीत ॥७१४॥
दुर्धरः स्थिर शाश्वत । वाणी मनासी अतीत ॥७१५॥
अपराजितः शाश्वत । कधी नव्हें पराजित ॥७१६॥
माधवकृपेची वैखरी । स्पष्ट गोविंदालाकरी ॥७६॥७१६॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP