संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ३७

विष्णोर्नाम गीता - भजन ३७

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥३७॥ सप्ताग्निं नौम्यशोकं तं ॥
अशोक स्त्वं चिदानंदः शोक हीनः प्रकीर्तितः ॥३३६॥
कीर्तित स्तारण स्त्वं हि तारयन् घोर सागरात् ॥३३७॥
तारयं स्त्वं प्रभु स्तारः संसारदासि कीर्तितः ॥३३८॥
शौर्यवां स्त्वं प्रभुः प्रोक्तः शूरः शंनः करोतुसः ॥३३९॥
शूरस्य वंशे संजातः प्रभुः शौरि रुदीरितः ॥३४०॥
जनाना मीश्वरो यस्मात् त्वं हि विष्णु र्जनेश्वरः ॥३४१॥
अनुकूलः प्रभुस्त्वं हि साधूना मनुकूलवान् ॥३४२॥
धर्म स्थित्यै शतावर्तः शतवारान् जनि श्रयन् ॥३४३॥
लीलापद्मं करे यस्य पद्मी संगीयते भवान् ॥३४४॥
नेत्रे मद्मनिभे यस्य प्रोक्तः पद्मनिभे क्षण ॥३४५॥
सप्ताग्निमक्षवाग्लिंगै वंदे पद्मनिमे क्षणम् ॥३७॥३४५॥

अशोक पर्वत रामारे । पद्मनिभेक्षण धामारे ॥
अशोकः शोकरहित । दया क्षमा शांतियुत ॥३३६॥
तारणः संसार घोर । पार उत्तारी सत्वर ॥३३७॥
तारः कर्णधार गुरु । भव सागरीं उत्तारू ॥३३८॥
शूरः पराक्रमी वीर । विश्वयंत्र करी स्थिर ॥३३९॥
शौरिः प्रतापी निश्चित । जया शत्रु पादाक्रांत ॥३४०॥
जनेश्वरः परमेश्वर । मायबाप जगदीश्वर ॥३४१॥
अनुकूलः श्रेष्ठ हरि । सर्वसंकटें निवारी ॥३४२॥
शतावर्तः शतवारे । धर्म रक्षणां अवतरे ॥३४३॥
पद्मी विश्वपाळ हरि । लीला पद्म घेई करीं ॥३४४॥
पद्मनिभेक्षणः पवित्र । भक्तकाजां पद्मनेत्र ॥३४५॥
माधव कृपेची पश्यंती । स्फुरे संकर्षण स्फूर्ति ॥३७॥३४५॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP